व्याहार

Sanskrit

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

व्याहार (vyāhāra) stemm

  1. utterance, talk

Declension

edit
Masculine a-stem declension of व्याहार (vyāhāra)
Singular Dual Plural
Nominative व्याहारः
vyāhāraḥ
व्याहारौ / व्याहारा¹
vyāhārau / vyāhārā¹
व्याहाराः / व्याहारासः¹
vyāhārāḥ / vyāhārāsaḥ¹
Vocative व्याहार
vyāhāra
व्याहारौ / व्याहारा¹
vyāhārau / vyāhārā¹
व्याहाराः / व्याहारासः¹
vyāhārāḥ / vyāhārāsaḥ¹
Accusative व्याहारम्
vyāhāram
व्याहारौ / व्याहारा¹
vyāhārau / vyāhārā¹
व्याहारान्
vyāhārān
Instrumental व्याहारेण
vyāhāreṇa
व्याहाराभ्याम्
vyāhārābhyām
व्याहारैः / व्याहारेभिः¹
vyāhāraiḥ / vyāhārebhiḥ¹
Dative व्याहाराय
vyāhārāya
व्याहाराभ्याम्
vyāhārābhyām
व्याहारेभ्यः
vyāhārebhyaḥ
Ablative व्याहारात्
vyāhārāt
व्याहाराभ्याम्
vyāhārābhyām
व्याहारेभ्यः
vyāhārebhyaḥ
Genitive व्याहारस्य
vyāhārasya
व्याहारयोः
vyāhārayoḥ
व्याहाराणाम्
vyāhārāṇām
Locative व्याहारे
vyāhāre
व्याहारयोः
vyāhārayoḥ
व्याहारेषु
vyāhāreṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit
  • Apte, Macdonell (2022) “व्याहार”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]
  • Turner, Ralph Lilley (1969–1985) “vyāhāra”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press