शष्पिञ्जर

Sanskrit edit

Alternative forms edit

Alternative scripts edit

Etymology edit

A late Old Indo-Aryan combination of शष्प (śáṣpa, young grass) and पिञ्जर (piñjara, tawny).

Pronunciation edit

Adjective edit

शष्पिञ्जर (śaṣpíñjara) stem

  1. yellowish like young grass

Declension edit

Masculine a-stem declension of शष्पिञ्जर (śaṣpíñjara)
Singular Dual Plural
Nominative शष्पिञ्जरः
śaṣpíñjaraḥ
शष्पिञ्जरौ / शष्पिञ्जरा¹
śaṣpíñjarau / śaṣpíñjarā¹
शष्पिञ्जराः / शष्पिञ्जरासः¹
śaṣpíñjarāḥ / śaṣpíñjarāsaḥ¹
Vocative शष्पिञ्जर
śáṣpiñjara
शष्पिञ्जरौ / शष्पिञ्जरा¹
śáṣpiñjarau / śáṣpiñjarā¹
शष्पिञ्जराः / शष्पिञ्जरासः¹
śáṣpiñjarāḥ / śáṣpiñjarāsaḥ¹
Accusative शष्पिञ्जरम्
śaṣpíñjaram
शष्पिञ्जरौ / शष्पिञ्जरा¹
śaṣpíñjarau / śaṣpíñjarā¹
शष्पिञ्जरान्
śaṣpíñjarān
Instrumental शष्पिञ्जरेण
śaṣpíñjareṇa
शष्पिञ्जराभ्याम्
śaṣpíñjarābhyām
शष्पिञ्जरैः / शष्पिञ्जरेभिः¹
śaṣpíñjaraiḥ / śaṣpíñjarebhiḥ¹
Dative शष्पिञ्जराय
śaṣpíñjarāya
शष्पिञ्जराभ्याम्
śaṣpíñjarābhyām
शष्पिञ्जरेभ्यः
śaṣpíñjarebhyaḥ
Ablative शष्पिञ्जरात्
śaṣpíñjarāt
शष्पिञ्जराभ्याम्
śaṣpíñjarābhyām
शष्पिञ्जरेभ्यः
śaṣpíñjarebhyaḥ
Genitive शष्पिञ्जरस्य
śaṣpíñjarasya
शष्पिञ्जरयोः
śaṣpíñjarayoḥ
शष्पिञ्जराणाम्
śaṣpíñjarāṇām
Locative शष्पिञ्जरे
śaṣpíñjare
शष्पिञ्जरयोः
śaṣpíñjarayoḥ
शष्पिञ्जरेषु
śaṣpíñjareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शष्पिञ्जरा (śaṣpíñjarā)
Singular Dual Plural
Nominative शष्पिञ्जरा
śaṣpíñjarā
शष्पिञ्जरे
śaṣpíñjare
शष्पिञ्जराः
śaṣpíñjarāḥ
Vocative शष्पिञ्जरे
śáṣpiñjare
शष्पिञ्जरे
śáṣpiñjare
शष्पिञ्जराः
śáṣpiñjarāḥ
Accusative शष्पिञ्जराम्
śaṣpíñjarām
शष्पिञ्जरे
śaṣpíñjare
शष्पिञ्जराः
śaṣpíñjarāḥ
Instrumental शष्पिञ्जरया / शष्पिञ्जरा¹
śaṣpíñjarayā / śaṣpíñjarā¹
शष्पिञ्जराभ्याम्
śaṣpíñjarābhyām
शष्पिञ्जराभिः
śaṣpíñjarābhiḥ
Dative शष्पिञ्जरायै
śaṣpíñjarāyai
शष्पिञ्जराभ्याम्
śaṣpíñjarābhyām
शष्पिञ्जराभ्यः
śaṣpíñjarābhyaḥ
Ablative शष्पिञ्जरायाः / शष्पिञ्जरायै²
śaṣpíñjarāyāḥ / śaṣpíñjarāyai²
शष्पिञ्जराभ्याम्
śaṣpíñjarābhyām
शष्पिञ्जराभ्यः
śaṣpíñjarābhyaḥ
Genitive शष्पिञ्जरायाः / शष्पिञ्जरायै²
śaṣpíñjarāyāḥ / śaṣpíñjarāyai²
शष्पिञ्जरयोः
śaṣpíñjarayoḥ
शष्पिञ्जराणाम्
śaṣpíñjarāṇām
Locative शष्पिञ्जरायाम्
śaṣpíñjarāyām
शष्पिञ्जरयोः
śaṣpíñjarayoḥ
शष्पिञ्जरासु
śaṣpíñjarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शष्पिञ्जर (śaṣpíñjara)
Singular Dual Plural
Nominative शष्पिञ्जरम्
śaṣpíñjaram
शष्पिञ्जरे
śaṣpíñjare
शष्पिञ्जराणि / शष्पिञ्जरा¹
śaṣpíñjarāṇi / śaṣpíñjarā¹
Vocative शष्पिञ्जर
śáṣpiñjara
शष्पिञ्जरे
śáṣpiñjare
शष्पिञ्जराणि / शष्पिञ्जरा¹
śáṣpiñjarāṇi / śáṣpiñjarā¹
Accusative शष्पिञ्जरम्
śaṣpíñjaram
शष्पिञ्जरे
śaṣpíñjare
शष्पिञ्जराणि / शष्पिञ्जरा¹
śaṣpíñjarāṇi / śaṣpíñjarā¹
Instrumental शष्पिञ्जरेण
śaṣpíñjareṇa
शष्पिञ्जराभ्याम्
śaṣpíñjarābhyām
शष्पिञ्जरैः / शष्पिञ्जरेभिः¹
śaṣpíñjaraiḥ / śaṣpíñjarebhiḥ¹
Dative शष्पिञ्जराय
śaṣpíñjarāya
शष्पिञ्जराभ्याम्
śaṣpíñjarābhyām
शष्पिञ्जरेभ्यः
śaṣpíñjarebhyaḥ
Ablative शष्पिञ्जरात्
śaṣpíñjarāt
शष्पिञ्जराभ्याम्
śaṣpíñjarābhyām
शष्पिञ्जरेभ्यः
śaṣpíñjarebhyaḥ
Genitive शष्पिञ्जरस्य
śaṣpíñjarasya
शष्पिञ्जरयोः
śaṣpíñjarayoḥ
शष्पिञ्जराणाम्
śaṣpíñjarāṇām
Locative शष्पिञ्जरे
śaṣpíñjare
शष्पिञ्जरयोः
śaṣpíñjarayoḥ
शष्पिञ्जरेषु
śaṣpíñjareṣu
Notes
  • ¹Vedic