शास्त्रिणी

Sanskrit edit

Etymology edit

Feminine form of शास्त्रिन्.

Pronunciation edit

Noun edit

शास्त्रिणी (śāstriṇī) stemf

  1. knower of the shastra (feminine)

Declension edit

Feminine ī-stem declension of शास्त्रिणी (śāstriṇī)
Singular Dual Plural
Nominative शास्त्रिणी
śāstriṇī
शास्त्रिण्यौ / शास्त्रिणी¹
śāstriṇyau / śāstriṇī¹
शास्त्रिण्यः / शास्त्रिणीः¹
śāstriṇyaḥ / śāstriṇīḥ¹
Vocative शास्त्रिणि
śāstriṇi
शास्त्रिण्यौ / शास्त्रिणी¹
śāstriṇyau / śāstriṇī¹
शास्त्रिण्यः / शास्त्रिणीः¹
śāstriṇyaḥ / śāstriṇīḥ¹
Accusative शास्त्रिणीम्
śāstriṇīm
शास्त्रिण्यौ / शास्त्रिणी¹
śāstriṇyau / śāstriṇī¹
शास्त्रिणीः
śāstriṇīḥ
Instrumental शास्त्रिण्या
śāstriṇyā
शास्त्रिणीभ्याम्
śāstriṇībhyām
शास्त्रिणीभिः
śāstriṇībhiḥ
Dative शास्त्रिण्यै
śāstriṇyai
शास्त्रिणीभ्याम्
śāstriṇībhyām
शास्त्रिणीभ्यः
śāstriṇībhyaḥ
Ablative शास्त्रिण्याः / शास्त्रिण्यै²
śāstriṇyāḥ / śāstriṇyai²
शास्त्रिणीभ्याम्
śāstriṇībhyām
शास्त्रिणीभ्यः
śāstriṇībhyaḥ
Genitive शास्त्रिण्याः / शास्त्रिण्यै²
śāstriṇyāḥ / śāstriṇyai²
शास्त्रिण्योः
śāstriṇyoḥ
शास्त्रिणीनाम्
śāstriṇīnām
Locative शास्त्रिण्याम्
śāstriṇyām
शास्त्रिण्योः
śāstriṇyoḥ
शास्त्रिणीषु
śāstriṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas