शास्त्रिन्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From शास्त्र (śāstra, shastra) +‎ -इन् (-in).

Pronunciation

edit

Noun

edit

शास्त्रिन् (śāstrin) stemm

  1. learned in the shastras

Declension

edit
Masculine in-stem declension of शास्त्रिन् (śāstrin)
Singular Dual Plural
Nominative शास्त्री
śāstrī
शास्त्रिणौ / शास्त्रिणा¹
śāstriṇau / śāstriṇā¹
शास्त्रिणः
śāstriṇaḥ
Vocative शास्त्रिन्
śāstrin
शास्त्रिणौ / शास्त्रिणा¹
śāstriṇau / śāstriṇā¹
शास्त्रिणः
śāstriṇaḥ
Accusative शास्त्रिणम्
śāstriṇam
शास्त्रिणौ / शास्त्रिणा¹
śāstriṇau / śāstriṇā¹
शास्त्रिणः
śāstriṇaḥ
Instrumental शास्त्रिणा
śāstriṇā
शास्त्रिभ्याम्
śāstribhyām
शास्त्रिभिः
śāstribhiḥ
Dative शास्त्रिणे
śāstriṇe
शास्त्रिभ्याम्
śāstribhyām
शास्त्रिभ्यः
śāstribhyaḥ
Ablative शास्त्रिणः
śāstriṇaḥ
शास्त्रिभ्याम्
śāstribhyām
शास्त्रिभ्यः
śāstribhyaḥ
Genitive शास्त्रिणः
śāstriṇaḥ
शास्त्रिणोः
śāstriṇoḥ
शास्त्रिणाम्
śāstriṇām
Locative शास्त्रिणि
śāstriṇi
शास्त्रिणोः
śāstriṇoḥ
शास्त्रिषु
śāstriṣu
Notes
  • ¹Vedic