शिशुपाल

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of शिशु (śíśu, child) +‎ पाल (pāla, protector)

Pronunciation edit

Proper noun edit

शिशुपाल (śíśupāla) stemm

  1. (Hinduism) Shishupala, maternal cousin of Krishna.

Declension edit

Masculine a-stem declension of शिशुपाल (śiśupāla)
Singular Dual Plural
Nominative शिशुपालः
śiśupālaḥ
शिशुपालौ / शिशुपाला¹
śiśupālau / śiśupālā¹
शिशुपालाः / शिशुपालासः¹
śiśupālāḥ / śiśupālāsaḥ¹
Vocative शिशुपाल
śiśupāla
शिशुपालौ / शिशुपाला¹
śiśupālau / śiśupālā¹
शिशुपालाः / शिशुपालासः¹
śiśupālāḥ / śiśupālāsaḥ¹
Accusative शिशुपालम्
śiśupālam
शिशुपालौ / शिशुपाला¹
śiśupālau / śiśupālā¹
शिशुपालान्
śiśupālān
Instrumental शिशुपालेन
śiśupālena
शिशुपालाभ्याम्
śiśupālābhyām
शिशुपालैः / शिशुपालेभिः¹
śiśupālaiḥ / śiśupālebhiḥ¹
Dative शिशुपालाय
śiśupālāya
शिशुपालाभ्याम्
śiśupālābhyām
शिशुपालेभ्यः
śiśupālebhyaḥ
Ablative शिशुपालात्
śiśupālāt
शिशुपालाभ्याम्
śiśupālābhyām
शिशुपालेभ्यः
śiśupālebhyaḥ
Genitive शिशुपालस्य
śiśupālasya
शिशुपालयोः
śiśupālayoḥ
शिशुपालानाम्
śiśupālānām
Locative शिशुपाले
śiśupāle
शिशुपालयोः
śiśupālayoḥ
शिशुपालेषु
śiśupāleṣu
Notes
  • ¹Vedic