Sanskrit

edit

Alternative scripts

edit

Etymology

edit

    Inherited from Proto-Indo-Aryan *śr̥Hngám, from Proto-Indo-Iranian *ćr̥Hngám, from earlier *ćr̥Hnám, from Proto-Indo-European *ḱr̥h₂-nó-m, from *ḱerh₂- (head, horn).

    Cognate with Old Church Slavonic сръна (srŭna, roedeer), Hittite [script needed] (surna, horn), Latin cornū, Old English horn (whence English horn).

    Pronunciation

    edit

    Noun

    edit

    शृङ्ग (śṛṅgá) stemn

    1. the horn of an animal
    2. the tusk of an elephant
    3. the top or summit of a mountain, a peak, crag
    4. the summit of a building, pinnacle, turret
    5. any peak or projection or lofty object, elevation, point, end, extremity
    6. a cusp or horn of the moon
    7. highest point, acme, height or perfection of anything

    Declension

    edit
    Neuter a-stem declension of शृङ्ग (śṛṅgá)
    Singular Dual Plural
    Nominative शृङ्गम्
    śṛṅgám
    शृङ्गे
    śṛṅgé
    शृङ्गाणि / शृङ्गा¹
    śṛṅgā́ṇi / śṛṅgā́¹
    Vocative शृङ्ग
    śṛ́ṅga
    शृङ्गे
    śṛ́ṅge
    शृङ्गाणि / शृङ्गा¹
    śṛ́ṅgāṇi / śṛ́ṅgā¹
    Accusative शृङ्गम्
    śṛṅgám
    शृङ्गे
    śṛṅgé
    शृङ्गाणि / शृङ्गा¹
    śṛṅgā́ṇi / śṛṅgā́¹
    Instrumental शृङ्गेण
    śṛṅgéṇa
    शृङ्गाभ्याम्
    śṛṅgā́bhyām
    शृङ्गैः / शृङ्गेभिः¹
    śṛṅgaíḥ / śṛṅgébhiḥ¹
    Dative शृङ्गाय
    śṛṅgā́ya
    शृङ्गाभ्याम्
    śṛṅgā́bhyām
    शृङ्गेभ्यः
    śṛṅgébhyaḥ
    Ablative शृङ्गात्
    śṛṅgā́t
    शृङ्गाभ्याम्
    śṛṅgā́bhyām
    शृङ्गेभ्यः
    śṛṅgébhyaḥ
    Genitive शृङ्गस्य
    śṛṅgásya
    शृङ्गयोः
    śṛṅgáyoḥ
    शृङ्गाणाम्
    śṛṅgā́ṇām
    Locative शृङ्गे
    śṛṅgé
    शृङ्गयोः
    śṛṅgáyoḥ
    शृङ्गेषु
    śṛṅgéṣu
    Notes
    • ¹Vedic

    Derived terms

    edit

    Descendants

    edit

    Noun

    edit

    शृङ्ग (śṛṅgá) stemm

    1. a kind of medicinal or poisonous plant
    2. name of a मुनि (of whom, in some parts of India, on occasions of drought, earthen images are said to be made and worshipped for rain)

    Declension

    edit
    Masculine a-stem declension of शृङ्ग (śṛṅgá)
    Singular Dual Plural
    Nominative शृङ्गः
    śṛṅgáḥ
    शृङ्गौ / शृङ्गा¹
    śṛṅgaú / śṛṅgā́¹
    शृङ्गाः / शृङ्गासः¹
    śṛṅgā́ḥ / śṛṅgā́saḥ¹
    Vocative शृङ्ग
    śṛ́ṅga
    शृङ्गौ / शृङ्गा¹
    śṛ́ṅgau / śṛ́ṅgā¹
    शृङ्गाः / शृङ्गासः¹
    śṛ́ṅgāḥ / śṛ́ṅgāsaḥ¹
    Accusative शृङ्गम्
    śṛṅgám
    शृङ्गौ / शृङ्गा¹
    śṛṅgaú / śṛṅgā́¹
    शृङ्गान्
    śṛṅgā́n
    Instrumental शृङ्गेण
    śṛṅgéṇa
    शृङ्गाभ्याम्
    śṛṅgā́bhyām
    शृङ्गैः / शृङ्गेभिः¹
    śṛṅgaíḥ / śṛṅgébhiḥ¹
    Dative शृङ्गाय
    śṛṅgā́ya
    शृङ्गाभ्याम्
    śṛṅgā́bhyām
    शृङ्गेभ्यः
    śṛṅgébhyaḥ
    Ablative शृङ्गात्
    śṛṅgā́t
    शृङ्गाभ्याम्
    śṛṅgā́bhyām
    शृङ्गेभ्यः
    śṛṅgébhyaḥ
    Genitive शृङ्गस्य
    śṛṅgásya
    शृङ्गयोः
    śṛṅgáyoḥ
    शृङ्गाणाम्
    śṛṅgā́ṇām
    Locative शृङ्गे
    śṛṅgé
    शृङ्गयोः
    śṛṅgáyoḥ
    शृङ्गेषु
    śṛṅgéṣu
    Notes
    • ¹Vedic

    References

    edit