Sanskrit

edit

Alternative forms

edit

Etymology

edit

Cognate to Latin cippus.

Pronunciation

edit

Noun

edit

शेपस् (śépas) stemn

  1. the male organ, penis, phallus
  2. the scrotum or testicle

Declension

edit
Neuter as-stem declension of शेपस् (śépas)
Singular Dual Plural
Nominative शेपः
śépaḥ
शेपसी
śépasī
शेपांसि
śépāṃsi
Vocative शेपः
śépaḥ
शेपसी
śépasī
शेपांसि
śépāṃsi
Accusative शेपः
śépaḥ
शेपसी
śépasī
शेपांसि
śépāṃsi
Instrumental शेपसा
śépasā
शेपोभ्याम्
śépobhyām
शेपोभिः
śépobhiḥ
Dative शेपसे
śépase
शेपोभ्याम्
śépobhyām
शेपोभ्यः
śépobhyaḥ
Ablative शेपसः
śépasaḥ
शेपोभ्याम्
śépobhyām
शेपोभ्यः
śépobhyaḥ
Genitive शेपसः
śépasaḥ
शेपसोः
śépasoḥ
शेपसाम्
śépasām
Locative शेपसि
śépasi
शेपसोः
śépasoḥ
शेपःसु
śépaḥsu
edit
  • शेप (śépa, the male organ, penis; tail)
  • शफ (śaphá, hoof, claw)
  • शिफ (śípha, lash or stroke of a rod)