Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of शिव (śivá).

Pronunciation edit

Adjective edit

शैव (śaiva) stem

  1. relating to, belonging to, or sacred to Shiva

Declension edit

Masculine a-stem declension of शैव (śaiva)
Singular Dual Plural
Nominative शैवः
śaivaḥ
शैवौ / शैवा¹
śaivau / śaivā¹
शैवाः / शैवासः¹
śaivāḥ / śaivāsaḥ¹
Vocative शैव
śaiva
शैवौ / शैवा¹
śaivau / śaivā¹
शैवाः / शैवासः¹
śaivāḥ / śaivāsaḥ¹
Accusative शैवम्
śaivam
शैवौ / शैवा¹
śaivau / śaivā¹
शैवान्
śaivān
Instrumental शैवेन
śaivena
शैवाभ्याम्
śaivābhyām
शैवैः / शैवेभिः¹
śaivaiḥ / śaivebhiḥ¹
Dative शैवाय
śaivāya
शैवाभ्याम्
śaivābhyām
शैवेभ्यः
śaivebhyaḥ
Ablative शैवात्
śaivāt
शैवाभ्याम्
śaivābhyām
शैवेभ्यः
śaivebhyaḥ
Genitive शैवस्य
śaivasya
शैवयोः
śaivayoḥ
शैवानाम्
śaivānām
Locative शैवे
śaive
शैवयोः
śaivayoḥ
शैवेषु
śaiveṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of शैवी (śaivī)
Singular Dual Plural
Nominative शैवी
śaivī
शैव्यौ / शैवी¹
śaivyau / śaivī¹
शैव्यः / शैवीः¹
śaivyaḥ / śaivīḥ¹
Vocative शैवि
śaivi
शैव्यौ / शैवी¹
śaivyau / śaivī¹
शैव्यः / शैवीः¹
śaivyaḥ / śaivīḥ¹
Accusative शैवीम्
śaivīm
शैव्यौ / शैवी¹
śaivyau / śaivī¹
शैवीः
śaivīḥ
Instrumental शैव्या
śaivyā
शैवीभ्याम्
śaivībhyām
शैवीभिः
śaivībhiḥ
Dative शैव्यै
śaivyai
शैवीभ्याम्
śaivībhyām
शैवीभ्यः
śaivībhyaḥ
Ablative शैव्याः / शैव्यै²
śaivyāḥ / śaivyai²
शैवीभ्याम्
śaivībhyām
शैवीभ्यः
śaivībhyaḥ
Genitive शैव्याः / शैव्यै²
śaivyāḥ / śaivyai²
शैव्योः
śaivyoḥ
शैवीनाम्
śaivīnām
Locative शैव्याम्
śaivyām
शैव्योः
śaivyoḥ
शैवीषु
śaivīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शैव (śaiva)
Singular Dual Plural
Nominative शैवम्
śaivam
शैवे
śaive
शैवानि / शैवा¹
śaivāni / śaivā¹
Vocative शैव
śaiva
शैवे
śaive
शैवानि / शैवा¹
śaivāni / śaivā¹
Accusative शैवम्
śaivam
शैवे
śaive
शैवानि / शैवा¹
śaivāni / śaivā¹
Instrumental शैवेन
śaivena
शैवाभ्याम्
śaivābhyām
शैवैः / शैवेभिः¹
śaivaiḥ / śaivebhiḥ¹
Dative शैवाय
śaivāya
शैवाभ्याम्
śaivābhyām
शैवेभ्यः
śaivebhyaḥ
Ablative शैवात्
śaivāt
शैवाभ्याम्
śaivābhyām
शैवेभ्यः
śaivebhyaḥ
Genitive शैवस्य
śaivasya
शैवयोः
śaivayoḥ
शैवानाम्
śaivānām
Locative शैवे
śaive
शैवयोः
śaivayoḥ
शैवेषु
śaiveṣu
Notes
  • ¹Vedic

Noun edit

शैव (śaiva) stemm

  1. a worshipper of Shiva, a follower of Shaivism

Descendants edit

References edit