श्रयति

Sanskrit

edit

Etymology

edit

From Proto-Indo-Aryan *śráyati, from Proto-Indo-Iranian *ćráyati, from Proto-Indo-European *ḱléyeti, from Proto-Indo-European *ḱley- (to lean). Cognate with English lean and Latin clīnō.

Pronunciation

edit

Verb

edit

श्रयति (śráyati) third-singular indicative (class 1, type UP, root श्रि)

  1. to cause to lean or rest on, lay on or in, fix on, fasten to, direct or turn towards, (especially) spread or diffuse (light or radiance or beauty) over (+ locative)
  2. to lean on, rest on, recline against (+ accusative), cling to (+ locative), be supported or fixed or depend on, abide in or on (+ accusative, locative or adverb)
  3. to go to, approach, resort or have recourse to (for help or refuge), tend towards (+ accusative)
  4. to go into, enter, fall to the lot or take possession of (+ accusative or locative)
  5. to attain, undergo, get into any state or condition (+ accusative)
  6. to assume
  7. to show, betray (heroism)
  8. to honour, worship

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: श्रयितुम् (śráyitum)
Undeclinable
Infinitive श्रयितुम्
śráyitum
Gerund श्रित्वा
śritvā́
Participles
Masculine/Neuter Gerundive श्रयितव्य / श्रनीय
śrayitavyà / śranī́ya
Feminine Gerundive श्रयितव्या / श्रनीया
śrayitavyā̀ / śranī́yā
Masculine/Neuter Past Passive Participle श्रित
śritá
Feminine Past Passive Participle श्रिता
śritā́
Masculine/Neuter Past Active Participle श्रितवत्
śritávat
Feminine Past Active Participle श्रितवती
śritávatī
Present: श्रयति (śráyati), श्रयते (śráyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third श्रयति
śráyati
श्रयतः
śráyataḥ
श्रयन्ति
śráyanti
श्रयते
śráyate
श्रयेते
śráyete
श्रयन्ते
śráyante
Second श्रयसि
śráyasi
श्रयथः
śráyathaḥ
श्रयथ
śráyatha
श्रयसे
śráyase
श्रयेथे
śráyethe
श्रयध्वे
śráyadhve
First श्रयामि
śráyāmi
श्रयावः
śráyāvaḥ
श्रयामः / श्रयामसि¹
śráyāmaḥ / śráyāmasi¹
श्रये
śráye
श्रयावहे
śráyāvahe
श्रयामहे
śráyāmahe
Imperative
Third श्रयतु
śráyatu
श्रयताम्
śráyatām
श्रयन्तु
śráyantu
श्रयताम्
śráyatām
श्रयेताम्
śráyetām
श्रयन्ताम्
śráyantām
Second श्रय
śráya
श्रयतम्
śráyatam
श्रयत
śráyata
श्रयस्व
śráyasva
श्रयेथाम्
śráyethām
श्रयध्वम्
śráyadhvam
First श्रयाणि
śráyāṇi
श्रयाव
śráyāva
श्रयाम
śráyāma
श्रयै
śráyai
श्रयावहै
śráyāvahai
श्रयामहै
śráyāmahai
Optative/Potential
Third श्रयेत्
śráyet
श्रयेताम्
śráyetām
श्रयेयुः
śráyeyuḥ
श्रयेत
śráyeta
श्रयेयाताम्
śráyeyātām
श्रयेरन्
śráyeran
Second श्रयेः
śráyeḥ
श्रयेतम्
śráyetam
श्रयेत
śráyeta
श्रयेथाः
śráyethāḥ
श्रयेयाथाम्
śráyeyāthām
श्रयेध्वम्
śráyedhvam
First श्रयेयम्
śráyeyam
श्रयेव
śráyeva
श्रयेम
śráyema
श्रयेय
śráyeya
श्रयेवहि
śráyevahi
श्रयेमहि
śráyemahi
Subjunctive
Third श्रयात् / श्रयाति
śráyāt / śráyāti
श्रयातः
śráyātaḥ
श्रयान्
śráyān
श्रयाते / श्रयातै
śráyāte / śráyātai
श्रयैते
śráyaite
श्रयन्त / श्रयान्तै
śráyanta / śráyāntai
Second श्रयाः / श्रयासि
śráyāḥ / śráyāsi
श्रयाथः
śráyāthaḥ
श्रयाथ
śráyātha
श्रयासे / श्रयासै
śráyāse / śráyāsai
श्रयैथे
śráyaithe
श्रयाध्वै
śráyādhvai
First श्रयाणि
śráyāṇi
श्रयाव
śráyāva
श्रयाम
śráyāma
श्रयै
śráyai
श्रयावहै
śráyāvahai
श्रयामहै
śráyāmahai
Participles
श्रयत्
śráyat
श्रयमाण
śráyamāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अश्रयत् (áśrayat), अश्रयत (áśrayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अश्रयत्
áśrayat
अश्रयताम्
áśrayatām
अश्रयन्
áśrayan
अश्रयत
áśrayata
अश्रयेताम्
áśrayetām
अश्रयन्त
áśrayanta
Second अश्रयः
áśrayaḥ
अश्रयतम्
áśrayatam
अश्रयत
áśrayata
अश्रयथाः
áśrayathāḥ
अश्रयेथाम्
áśrayethām
अश्रयध्वम्
áśrayadhvam
First अश्रयम्
áśrayam
अश्रयाव
áśrayāva
अश्रयाम
áśrayāma
अश्रये
áśraye
अश्रयावहि
áśrayāvahi
अश्रयामहि
áśrayāmahi
Future: श्रयिष्यति (śrayiṣyáti), श्रयिष्यते (śrayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third श्रयिष्यति
śrayiṣyáti
श्रयिष्यतः
śrayiṣyátaḥ
श्रयिष्यन्ति
śrayiṣyánti
श्रयिष्यते
śrayiṣyáte
श्रयिष्येते
śrayiṣyéte
श्रयिष्यन्ते
śrayiṣyánte
Second श्रयिष्यसि
śrayiṣyási
श्रयिष्यथः
śrayiṣyáthaḥ
श्रयिष्यथ
śrayiṣyátha
श्रयिष्यसे
śrayiṣyáse
श्रयिष्येथे
śrayiṣyéthe
श्रयिष्यध्वे
śrayiṣyádhve
First श्रयिष्यामि
śrayiṣyā́mi
श्रयिष्यावः
śrayiṣyā́vaḥ
श्रयिष्यामः / श्रयिष्यामसि¹
śrayiṣyā́maḥ / śrayiṣyā́masi¹
श्रयिष्ये
śrayiṣyé
श्रयिष्यावहे
śrayiṣyā́vahe
श्रयिष्यामहे
śrayiṣyā́mahe
Participles
श्रयिष्यत्
śrayiṣyát
श्रयिष्यमाण
śrayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अश्रयिष्यत् (áśrayiṣyat), अश्रयिष्यत (áśrayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अश्रयिष्यत्
áśrayiṣyat
अश्रयिष्यताम्
áśrayiṣyatām
अश्रयिष्यन्
áśrayiṣyan
अश्रयिष्यत
áśrayiṣyata
अश्रयिष्येताम्
áśrayiṣyetām
अश्रयिष्यन्त
áśrayiṣyanta
Second अश्रयिष्यः
áśrayiṣyaḥ
अश्रयिष्यतम्
áśrayiṣyatam
अश्रयिष्यत
áśrayiṣyata
अश्रयिष्यथाः
áśrayiṣyathāḥ
अश्रयिष्येथाम्
áśrayiṣyethām
अश्रयिष्यध्वम्
áśrayiṣyadhvam
First अश्रयिष्यम्
áśrayiṣyam
अश्रयिष्याव
áśrayiṣyāva
अश्रयिष्याम
áśrayiṣyāma
अश्रयिष्ये
áśrayiṣye
अश्रयिष्यावहि
áśrayiṣyāvahi
अश्रयिष्यामहि
áśrayiṣyāmahi
Benedictive/Precative: शृयात् (śṛyā́t) or शृयाः (śṛyā́ḥ), श्रयिषीष्ट (śrayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third शृयात् / शृयाः¹
śṛyā́t / śṛyā́ḥ¹
शृयास्ताम्
śṛyā́stām
शृयासुः
śṛyā́suḥ
श्रयिषीष्ट
śrayiṣīṣṭá
श्रयिषीयास्ताम्²
śrayiṣīyā́stām²
श्रयिषीरन्
śrayiṣīrán
Second शृयाः
śṛyā́ḥ
शृयास्तम्
śṛyā́stam
शृयास्त
śṛyā́sta
श्रयिषीष्ठाः
śrayiṣīṣṭhā́ḥ
श्रयिषीयास्थाम्²
śrayiṣīyā́sthām²
श्रयिषीढ्वम्
śrayiṣīḍhvám
First शृयासम्
śṛyā́sam
शृयास्व
śṛyā́sva
शृयास्म
śṛyā́sma
श्रयिषीय
śrayiṣīyá
श्रयिषीवहि
śrayiṣīváhi
श्रयिषीमहि
śrayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: श्रयामास (śrayā́mā́sa) or श्रयांचकार (śrayā́ṃcakā́ra), श्रयांचक्रे (śrayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third श्रयामास / श्रयांचकार
śrayā́mā́sa / śrayā́ṃcakā́ra
श्रयामासतुः / श्रयांचक्रतुः
śrayā́māsátuḥ / śrayā́ṃcakrátuḥ
श्रयामासुः / श्रयांचक्रुः
śrayā́māsúḥ / śrayā́ṃcakrúḥ
श्रयांचक्रे
śrayā́ṃcakré
श्रयांचक्राते
śrayā́ṃcakrā́te
श्रयांचक्रिरे
śrayā́ṃcakriré
Second श्रयामासिथ / श्रयांचकर्थ
śrayā́mā́sitha / śrayā́ṃcakártha
श्रयामासथुः / श्रयांचक्रथुः
śrayā́māsáthuḥ / śrayā́ṃcakráthuḥ
श्रयामास / श्रयांचक्र
śrayā́māsá / śrayā́ṃcakrá
श्रयांचकृषे
śrayā́ṃcakṛṣé
श्रयांचक्राथे
śrayā́ṃcakrā́the
श्रयांचकृध्वे
śrayā́ṃcakṛdhvé
First श्रयामास / श्रयांचकर
śrayā́mā́sa / śrayā́ṃcakára
श्रयामासिव / श्रयांचकृव
śrayā́māsivá / śrayā́ṃcakṛvá
श्रयामासिम / श्रयांचकृम
śrayā́māsimá / śrayā́ṃcakṛmá
श्रयांचक्रे
śrayā́ṃcakré
श्रयांचकृवहे
śrayā́ṃcakṛváhe
श्रयांचकृमहे
śrayā́ṃcakṛmáhe
Participles
श्रयामासिवांस् / श्रयांचकृवांस्
śrayā́māsivā́ṃs / śrayā́ṃcakṛvā́ṃs
श्रयांचक्राण
śrayā́ṃcakrāṇá

References

edit