श्रीधर

Sanskrit edit

Alternative scripts edit

Etymology edit

From श्री (śrī, epithet of Lakshmi) +‎ धर (dhara, holding, bearing), referring to the Hindu belief that Lakshmi resides in Vishnu's heart.

Pronunciation edit

Proper noun edit

श्रीधर (śrīdhara) stemm

  1. the "holder of Lakshmi", a name of Vishnu

Declension edit

Masculine a-stem declension of श्रीधर (śrīdhara)
Singular Dual Plural
Nominative श्रीधरः
śrīdharaḥ
श्रीधरौ / श्रीधरा¹
śrīdharau / śrīdharā¹
श्रीधराः / श्रीधरासः¹
śrīdharāḥ / śrīdharāsaḥ¹
Vocative श्रीधर
śrīdhara
श्रीधरौ / श्रीधरा¹
śrīdharau / śrīdharā¹
श्रीधराः / श्रीधरासः¹
śrīdharāḥ / śrīdharāsaḥ¹
Accusative श्रीधरम्
śrīdharam
श्रीधरौ / श्रीधरा¹
śrīdharau / śrīdharā¹
श्रीधरान्
śrīdharān
Instrumental श्रीधरेण
śrīdhareṇa
श्रीधराभ्याम्
śrīdharābhyām
श्रीधरैः / श्रीधरेभिः¹
śrīdharaiḥ / śrīdharebhiḥ¹
Dative श्रीधराय
śrīdharāya
श्रीधराभ्याम्
śrīdharābhyām
श्रीधरेभ्यः
śrīdharebhyaḥ
Ablative श्रीधरात्
śrīdharāt
श्रीधराभ्याम्
śrīdharābhyām
श्रीधरेभ्यः
śrīdharebhyaḥ
Genitive श्रीधरस्य
śrīdharasya
श्रीधरयोः
śrīdharayoḥ
श्रीधराणाम्
śrīdharāṇām
Locative श्रीधरे
śrīdhare
श्रीधरयोः
śrīdharayoḥ
श्रीधरेषु
śrīdhareṣu
Notes
  • ¹Vedic

Descendants edit