श्रूयते

Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Verb

edit

श्रूयते (śrūyáte) third-singular indicative (type A, passive, root श्रु)

  1. to be heard

Conjugation

edit
Present: श्रूयते (śrūyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
श्रूयते
śrūyáte
श्रूयेते
śrūyéte
श्रूयन्ते
śrūyánte
Second -
-
-
-
-
-
श्रूयसे
śrūyáse
श्रूयेथे
śrūyéthe
श्रूयध्वे
śrūyádhve
First -
-
-
-
-
-
श्रूये
śrūyé
श्रूयावहे
śrūyā́vahe
श्रूयामहे
śrūyā́mahe
Imperative
Third -
-
-
-
-
-
श्रूयताम्
śrūyátām
श्रूयेताम्
śrūyétām
श्रूयन्ताम्
śrūyántām
Second -
-
-
-
-
-
श्रूयस्व
śrūyásva
श्रूयेथाम्
śrūyéthām
श्रूयध्वम्
śrūyádhvam
First -
-
-
-
-
-
श्रूयै
śrūyaí
श्रूयावहै
śrūyā́vahai
श्रूयामहै
śrūyā́mahai
Optative/Potential
Third -
-
-
-
-
-
श्रूयेत
śrūyéta
श्रूयेयाताम्
śrūyéyātām
श्रूयेरन्
śrūyéran
Second -
-
-
-
-
-
श्रूयेथाः
śrūyéthāḥ
श्रूयेयाथाम्
śrūyéyāthām
श्रूयेध्वम्
śrūyédhvam
First -
-
-
-
-
-
श्रूयेय
śrūyéya
श्रूयेवहि
śrūyévahi
श्रूयेमहि
śrūyémahi
Subjunctive
Third -
-
-
-
-
-
श्रूयाते / श्रूयातै
śrūyā́te / śrūyā́tai
श्रूयैते
śrūyaíte
श्रूयन्त / श्रूयान्तै
śrūyánta / śrūyā́ntai
Second -
-
-
-
-
-
श्रूयासे / श्रूयासै
śrūyā́se / śrūyā́sai
श्रूयैथे
śrūyaíthe
श्रूयाध्वै
śrūyā́dhvai
First -
-
-
-
-
-
श्रूयै
śrūyaí
श्रूयावहै
śrūyā́vahai
श्रूयामहै
śrūyā́mahai
Participles
-
-
श्रूयमाण
śrūyámāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
Imperfect: अश्रूयत (áśrūyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अश्रूयत
áśrūyata
अश्रूयेताम्
áśrūyetām
अश्रूयन्त
áśrūyanta
Second -
-
-
-
-
-
अश्रूयथाः
áśrūyathāḥ
अश्रूयेथाम्
áśrūyethām
अश्रूयध्वम्
áśrūyadhvam
First -
-
-
-
-
-
अश्रूये
áśrūye
अश्रूयावहि
áśrūyāvahi
अश्रूयामहि
áśrūyāmahi