श्रोतृ

Sanskrit edit

Alternative scripts edit

Etymology edit

श्रु (śru) +‎ -तृ (-tṛ)

Pronunciation edit

Noun edit

श्रोतृ (śrotṛ) stemm or f

  1. one who hears, hearing, a hearer

Declension edit

Masculine ṛ-stem declension of श्रोतृ (śrotṛ)
Singular Dual Plural
Nominative श्रोता
śrotā
श्रोतारौ / श्रोतारा¹
śrotārau / śrotārā¹
श्रोतारः
śrotāraḥ
Vocative श्रोतः
śrotaḥ
श्रोतारौ / श्रोतारा¹
śrotārau / śrotārā¹
श्रोतारः
śrotāraḥ
Accusative श्रोतारम्
śrotāram
श्रोतारौ / श्रोतारा¹
śrotārau / śrotārā¹
श्रोतॄन्
śrotṝn
Instrumental श्रोत्रा
śrotrā
श्रोतृभ्याम्
śrotṛbhyām
श्रोतृभिः
śrotṛbhiḥ
Dative श्रोत्रे
śrotre
श्रोतृभ्याम्
śrotṛbhyām
श्रोतृभ्यः
śrotṛbhyaḥ
Ablative श्रोतुः
śrotuḥ
श्रोतृभ्याम्
śrotṛbhyām
श्रोतृभ्यः
śrotṛbhyaḥ
Genitive श्रोतुः
śrotuḥ
श्रोत्रोः
śrotroḥ
श्रोतॄणाम्
śrotṝṇām
Locative श्रोतरि
śrotari
श्रोत्रोः
śrotroḥ
श्रोतृषु
śrotṛṣu
Notes
  • ¹Vedic
Feminine ṛ-stem declension of श्रोतृ (śrotṛ)
Singular Dual Plural
Nominative श्रोता
śrotā
श्रोतारौ / श्रोतारा¹
śrotārau / śrotārā¹
श्रोतारः
śrotāraḥ
Vocative श्रोतः
śrotaḥ
श्रोतारौ / श्रोतारा¹
śrotārau / śrotārā¹
श्रोतारः
śrotāraḥ
Accusative श्रोतारम्
śrotāram
श्रोतारौ / श्रोतारा¹
śrotārau / śrotārā¹
श्रोतॄः
śrotṝḥ
Instrumental श्रोत्रा
śrotrā
श्रोतृभ्याम्
śrotṛbhyām
श्रोतृभिः
śrotṛbhiḥ
Dative श्रोत्रे
śrotre
श्रोतृभ्याम्
śrotṛbhyām
श्रोतृभ्यः
śrotṛbhyaḥ
Ablative श्रोतुः
śrotuḥ
श्रोतृभ्याम्
śrotṛbhyām
श्रोतृभ्यः
śrotṛbhyaḥ
Genitive श्रोतुः
śrotuḥ
श्रोत्रोः
śrotroḥ
श्रोतॄणाम्
śrotṝṇām
Locative श्रोतरि
śrotari
श्रोत्रोः
śrotroḥ
श्रोतृषु
śrotṛṣu
Notes
  • ¹Vedic
Neuter ṛ-stem declension of श्रोतृ (śrotṛ)
Singular Dual Plural
Nominative श्रोतृ
śrotṛ
श्रोतृणी
śrotṛṇī
श्रोतॄणि
śrotṝṇi
Vocative श्रोतृ / श्रोतः
śrotṛ / śrotaḥ
श्रोतृणी
śrotṛṇī
श्रोतॄणि
śrotṝṇi
Accusative श्रोतृ
śrotṛ
श्रोतृणी
śrotṛṇī
श्रोतॄणि
śrotṝṇi
Instrumental श्रोतृणा
śrotṛṇā
श्रोतृभ्याम्
śrotṛbhyām
श्रोतृभिः
śrotṛbhiḥ
Dative श्रोतृणे
śrotṛṇe
श्रोतृभ्याम्
śrotṛbhyām
श्रोतृभ्यः
śrotṛbhyaḥ
Ablative श्रोतृणः
śrotṛṇaḥ
श्रोतृभ्याम्
śrotṛbhyām
श्रोतृभ्यः
śrotṛbhyaḥ
Genitive श्रोतृणः
śrotṛṇaḥ
श्रोतृणोः
śrotṛṇoḥ
श्रोतॄणाम्
śrotṝṇām
Locative श्रोतृणि
śrotṛṇi
श्रोतृणोः
śrotṛṇoḥ
श्रोतृषु
śrotṛṣu

Derived terms edit

Descendants edit

  • Hindi: श्रोता (śrotā, listener, audience)

References edit