Hindi edit

Etymology edit

Learned borrowing from Sanskrit संवहन (saṃvahana).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /səm.ʋə.ɦən/, [sɐ̃m.wɛ.ɦɛ̃n]

Noun edit

संवहन (samvahanm

  1. showing, displaying
  2. guiding, conducting
  3. bearing, carrying
  4. shampooing

Declension edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From सम्- (sam-) +‎ वह् (vah) +‎ -अन (-ana).

Pronunciation edit

Noun edit

संवहन (saṃvahana) stemn

  1. guiding, conducting
  2. showing, displaying
  3. bearing, carrying, driving etc.
  4. the moving along or passage (of clouds)
  5. rubbing, shampooing

Declension edit

Neuter a-stem declension of संवहन (saṃvahana)
Singular Dual Plural
Nominative संवहनम्
saṃvahanam
संवहने
saṃvahane
संवहनानि / संवहना¹
saṃvahanāni / saṃvahanā¹
Vocative संवहन
saṃvahana
संवहने
saṃvahane
संवहनानि / संवहना¹
saṃvahanāni / saṃvahanā¹
Accusative संवहनम्
saṃvahanam
संवहने
saṃvahane
संवहनानि / संवहना¹
saṃvahanāni / saṃvahanā¹
Instrumental संवहनेन
saṃvahanena
संवहनाभ्याम्
saṃvahanābhyām
संवहनैः / संवहनेभिः¹
saṃvahanaiḥ / saṃvahanebhiḥ¹
Dative संवहनाय
saṃvahanāya
संवहनाभ्याम्
saṃvahanābhyām
संवहनेभ्यः
saṃvahanebhyaḥ
Ablative संवहनात्
saṃvahanāt
संवहनाभ्याम्
saṃvahanābhyām
संवहनेभ्यः
saṃvahanebhyaḥ
Genitive संवहनस्य
saṃvahanasya
संवहनयोः
saṃvahanayoḥ
संवहनानाम्
saṃvahanānām
Locative संवहने
saṃvahane
संवहनयोः
saṃvahanayoḥ
संवहनेषु
saṃvahaneṣu
Notes
  • ¹Vedic

Descendants edit

  • Hindi: संवहन (samvahan) (learned)

References edit