संक्रान्ति

Sanskrit

edit

Alternative forms

edit

Pronunciation

edit

Noun

edit

संक्रान्ति (saṃkrānti) stemf

  1. transference, going from one place to another, course or passage of entry into something (Kāv., MārkP..)
  2. (astronomy) passage of the sun or a planet from one sign or position in the heavens into another (Sūryas.)
    उत्तरायणसंक्रान्ति
    uttarāyaṇasaṃkrānti
    passage of the sun to its northern course
  3. transference of an art (from a teacher to a pupil) (Mālav. i, 15, 18)
  4. transferring to a picture, image, reflection (W.)

Declension

edit
Feminine i-stem declension of संक्रान्ति (saṃkrānti)
Singular Dual Plural
Nominative संक्रान्तिः
saṃkrāntiḥ
संक्रान्ती
saṃkrāntī
संक्रान्तयः
saṃkrāntayaḥ
Vocative संक्रान्ते
saṃkrānte
संक्रान्ती
saṃkrāntī
संक्रान्तयः
saṃkrāntayaḥ
Accusative संक्रान्तिम्
saṃkrāntim
संक्रान्ती
saṃkrāntī
संक्रान्तीः
saṃkrāntīḥ
Instrumental संक्रान्त्या / संक्रान्ती¹
saṃkrāntyā / saṃkrāntī¹
संक्रान्तिभ्याम्
saṃkrāntibhyām
संक्रान्तिभिः
saṃkrāntibhiḥ
Dative संक्रान्तये / संक्रान्त्यै² / संक्रान्ती¹
saṃkrāntaye / saṃkrāntyai² / saṃkrāntī¹
संक्रान्तिभ्याम्
saṃkrāntibhyām
संक्रान्तिभ्यः
saṃkrāntibhyaḥ
Ablative संक्रान्तेः / संक्रान्त्याः² / संक्रान्त्यै³
saṃkrānteḥ / saṃkrāntyāḥ² / saṃkrāntyai³
संक्रान्तिभ्याम्
saṃkrāntibhyām
संक्रान्तिभ्यः
saṃkrāntibhyaḥ
Genitive संक्रान्तेः / संक्रान्त्याः² / संक्रान्त्यै³
saṃkrānteḥ / saṃkrāntyāḥ² / saṃkrāntyai³
संक्रान्त्योः
saṃkrāntyoḥ
संक्रान्तीनाम्
saṃkrāntīnām
Locative संक्रान्तौ / संक्रान्त्याम्² / संक्रान्ता¹
saṃkrāntau / saṃkrāntyām² / saṃkrāntā¹
संक्रान्त्योः
saṃkrāntyoḥ
संक्रान्तिषु
saṃkrāntiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

edit

References

edit

Monier Williams (1899) “संक्रान्ति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1127/2.