Sanskrit edit

Alternative scripts edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation edit

Noun edit

सञ्चक (sañcaka) stemm

  1. stamp, mould

Declension edit

Masculine a-stem declension of सञ्चक (sañcaka)
Singular Dual Plural
Nominative सञ्चकः
sañcakaḥ
सञ्चकौ / सञ्चका¹
sañcakau / sañcakā¹
सञ्चकाः / सञ्चकासः¹
sañcakāḥ / sañcakāsaḥ¹
Vocative सञ्चक
sañcaka
सञ्चकौ / सञ्चका¹
sañcakau / sañcakā¹
सञ्चकाः / सञ्चकासः¹
sañcakāḥ / sañcakāsaḥ¹
Accusative सञ्चकम्
sañcakam
सञ्चकौ / सञ्चका¹
sañcakau / sañcakā¹
सञ्चकान्
sañcakān
Instrumental सञ्चकेन
sañcakena
सञ्चकाभ्याम्
sañcakābhyām
सञ्चकैः / सञ्चकेभिः¹
sañcakaiḥ / sañcakebhiḥ¹
Dative सञ्चकाय
sañcakāya
सञ्चकाभ्याम्
sañcakābhyām
सञ्चकेभ्यः
sañcakebhyaḥ
Ablative सञ्चकात्
sañcakāt
सञ्चकाभ्याम्
sañcakābhyām
सञ्चकेभ्यः
sañcakebhyaḥ
Genitive सञ्चकस्य
sañcakasya
सञ्चकयोः
sañcakayoḥ
सञ्चकानाम्
sañcakānām
Locative सञ्चके
sañcake
सञ्चकयोः
sañcakayoḥ
सञ्चकेषु
sañcakeṣu
Notes
  • ¹Vedic

Descendants edit

References edit

  • Apte, Macdonell (2022) “सञ्चक”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]