Sanskrit edit

Etymology edit

From सम्- (sam-) +‎ अ- (a-) +‎ कार (kāra).

Pronunciation edit

Noun edit

समकार (samakāra) stemm

  1. (neologism) fax

Declension edit

Masculine a-stem declension of समकार (samakāra)
Singular Dual Plural
Nominative समकारः
samakāraḥ
समकारौ / समकारा¹
samakārau / samakārā¹
समकाराः / समकारासः¹
samakārāḥ / samakārāsaḥ¹
Vocative समकार
samakāra
समकारौ / समकारा¹
samakārau / samakārā¹
समकाराः / समकारासः¹
samakārāḥ / samakārāsaḥ¹
Accusative समकारम्
samakāram
समकारौ / समकारा¹
samakārau / samakārā¹
समकारान्
samakārān
Instrumental समकारेण
samakāreṇa
समकाराभ्याम्
samakārābhyām
समकारैः / समकारेभिः¹
samakāraiḥ / samakārebhiḥ¹
Dative समकाराय
samakārāya
समकाराभ्याम्
samakārābhyām
समकारेभ्यः
samakārebhyaḥ
Ablative समकारात्
samakārāt
समकाराभ्याम्
samakārābhyām
समकारेभ्यः
samakārebhyaḥ
Genitive समकारस्य
samakārasya
समकारयोः
samakārayoḥ
समकाराणाम्
samakārāṇām
Locative समकारे
samakāre
समकारयोः
samakārayoḥ
समकारेषु
samakāreṣu
Notes
  • ¹Vedic

Derived terms edit