सम्पीति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From सम्- (sam-) +‎ पीति (pīti, drinking, draught).

Pronunciation

edit

Noun

edit

सम्पीति (sampīti) stemf

  1. drinking in company, compotation
    Synonyms: सम्पा (sampā), सपीति (sapīti), तुल्यपान (tulyapāna)

Declension

edit
Feminine i-stem declension of सम्पीति (sampīti)
Singular Dual Plural
Nominative सम्पीतिः
sampītiḥ
सम्पीती
sampītī
सम्पीतयः
sampītayaḥ
Vocative सम्पीते
sampīte
सम्पीती
sampītī
सम्पीतयः
sampītayaḥ
Accusative सम्पीतिम्
sampītim
सम्पीती
sampītī
सम्पीतीः
sampītīḥ
Instrumental सम्पीत्या / सम्पीती¹
sampītyā / sampītī¹
सम्पीतिभ्याम्
sampītibhyām
सम्पीतिभिः
sampītibhiḥ
Dative सम्पीतये / सम्पीत्यै² / सम्पीती¹
sampītaye / sampītyai² / sampītī¹
सम्पीतिभ्याम्
sampītibhyām
सम्पीतिभ्यः
sampītibhyaḥ
Ablative सम्पीतेः / सम्पीत्याः² / सम्पीत्यै³
sampīteḥ / sampītyāḥ² / sampītyai³
सम्पीतिभ्याम्
sampītibhyām
सम्पीतिभ्यः
sampītibhyaḥ
Genitive सम्पीतेः / सम्पीत्याः² / सम्पीत्यै³
sampīteḥ / sampītyāḥ² / sampītyai³
सम्पीत्योः
sampītyoḥ
सम्पीतीनाम्
sampītīnām
Locative सम्पीतौ / सम्पीत्याम्² / सम्पीता¹
sampītau / sampītyām² / sampītā¹
सम्पीत्योः
sampītyoḥ
सम्पीतिषु
sampītiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Further reading

edit