सवीमन्

Sanskrit edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

Noun edit

सवीमन् (sávīman) stemn

  1. (only in locative) setting in motion, instigation, direction, guidance

Declension edit

Neuter an-stem declension of सवीमन् (sávīman)
Singular Dual Plural
Nominative सवीम
sávīma
सवीम्नी / सवीमनी
sávīmnī / sávīmanī
सवीमानि / सवीम¹ / सवीमा¹
sávīmāni / sávīma¹ / sávīmā¹
Vocative सवीमन् / सवीम
sávīman / sávīma
सवीम्नी / सवीमनी
sávīmnī / sávīmanī
सवीमानि / सवीम¹ / सवीमा¹
sávīmāni / sávīma¹ / sávīmā¹
Accusative सवीम
sávīma
सवीम्नी / सवीमनी
sávīmnī / sávīmanī
सवीमानि / सवीम¹ / सवीमा¹
sávīmāni / sávīma¹ / sávīmā¹
Instrumental सवीम्ना
sávīmnā
सवीमभ्याम्
sávīmabhyām
सवीमभिः
sávīmabhiḥ
Dative सवीम्ने
sávīmne
सवीमभ्याम्
sávīmabhyām
सवीमभ्यः
sávīmabhyaḥ
Ablative सवीम्नः
sávīmnaḥ
सवीमभ्याम्
sávīmabhyām
सवीमभ्यः
sávīmabhyaḥ
Genitive सवीम्नः
sávīmnaḥ
सवीम्नोः
sávīmnoḥ
सवीम्नाम्
sávīmnām
Locative सवीम्नि / सवीमनि / सवीमन्¹
sávīmni / sávīmani / sávīman¹
सवीम्नोः
sávīmnoḥ
सवीमसु
sávīmasu
Notes
  • ¹Vedic