सुभद्रा

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of सु- (su-, good) +‎ भद्रा (bhadrā, auspicious)

Pronunciation

edit

Proper noun

edit

सुभद्रा (subhadrā) stemf

  1. (Hinduism) Subhadra, daughter of Vasudeva, and Rohini, sister of Krishna, and Balarama, wife of Arjuna, and the mother of Abhimanyu

Declension

edit
Feminine ā-stem declension of सुभद्रा (subhadrā)
Singular Dual Plural
Nominative सुभद्रा
subhadrā
सुभद्रे
subhadre
सुभद्राः
subhadrāḥ
Vocative सुभद्रे
subhadre
सुभद्रे
subhadre
सुभद्राः
subhadrāḥ
Accusative सुभद्राम्
subhadrām
सुभद्रे
subhadre
सुभद्राः
subhadrāḥ
Instrumental सुभद्रया
subhadrayā
सुभद्राभ्याम्
subhadrābhyām
सुभद्राभिः
subhadrābhiḥ
Dative सुभद्रायै
subhadrāyai
सुभद्राभ्याम्
subhadrābhyām
सुभद्राभ्यः
subhadrābhyaḥ
Ablative सुभद्रायाः
subhadrāyāḥ
सुभद्राभ्याम्
subhadrābhyām
सुभद्राभ्यः
subhadrābhyaḥ
Genitive सुभद्रायाः
subhadrāyāḥ
सुभद्रयोः
subhadrayoḥ
सुभद्राणाम्
subhadrāṇām
Locative सुभद्रायाम्
subhadrāyām
सुभद्रयोः
subhadrayoḥ
सुभद्रासु
subhadrāsu

Descendants

edit
  • Telugu: సుభద్ర (subhadra)