सुमित्रा

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of सु- (su-, good) +‎ मित्रा (mitrā, friend).

Pronunciation edit

Proper noun edit

सुमित्रा (sumitrā) stemf

  1. (Hinduism) Sumitra, wife of Dasharatha, mother of Lakshmana and Shatrughna

Declension edit

Feminine ā-stem declension of सुमित्रा (sumitrā)
Singular Dual Plural
Nominative सुमित्रा
sumitrā
सुमित्रे
sumitre
सुमित्राः
sumitrāḥ
Vocative सुमित्रे
sumitre
सुमित्रे
sumitre
सुमित्राः
sumitrāḥ
Accusative सुमित्राम्
sumitrām
सुमित्रे
sumitre
सुमित्राः
sumitrāḥ
Instrumental सुमित्रया / सुमित्रा¹
sumitrayā / sumitrā¹
सुमित्राभ्याम्
sumitrābhyām
सुमित्राभिः
sumitrābhiḥ
Dative सुमित्रायै
sumitrāyai
सुमित्राभ्याम्
sumitrābhyām
सुमित्राभ्यः
sumitrābhyaḥ
Ablative सुमित्रायाः / सुमित्रायै²
sumitrāyāḥ / sumitrāyai²
सुमित्राभ्याम्
sumitrābhyām
सुमित्राभ्यः
sumitrābhyaḥ
Genitive सुमित्रायाः / सुमित्रायै²
sumitrāyāḥ / sumitrāyai²
सुमित्रयोः
sumitrayoḥ
सुमित्राणाम्
sumitrāṇām
Locative सुमित्रायाम्
sumitrāyām
सुमित्रयोः
sumitrayoḥ
सुमित्रासु
sumitrāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas