Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of सु- (su-, good) +‎ मित्रा (mitrā, friend).

Pronunciation

edit

Proper noun

edit

सुमित्रा (sumitrā) stemf

  1. (Hinduism) Sumitra, wife of Dasharatha, mother of Lakshmana and Shatrughna

Declension

edit
Feminine ā-stem declension of सुमित्रा
singular dual plural
nominative सुमित्रा (sumitrā) सुमित्रे (sumitre) सुमित्राः (sumitrāḥ)
accusative सुमित्राम् (sumitrām) सुमित्रे (sumitre) सुमित्राः (sumitrāḥ)
instrumental सुमित्रया (sumitrayā)
सुमित्रा¹ (sumitrā¹)
सुमित्राभ्याम् (sumitrābhyām) सुमित्राभिः (sumitrābhiḥ)
dative सुमित्रायै (sumitrāyai) सुमित्राभ्याम् (sumitrābhyām) सुमित्राभ्यः (sumitrābhyaḥ)
ablative सुमित्रायाः (sumitrāyāḥ)
सुमित्रायै² (sumitrāyai²)
सुमित्राभ्याम् (sumitrābhyām) सुमित्राभ्यः (sumitrābhyaḥ)
genitive सुमित्रायाः (sumitrāyāḥ)
सुमित्रायै² (sumitrāyai²)
सुमित्रयोः (sumitrayoḥ) सुमित्राणाम् (sumitrāṇām)
locative सुमित्रायाम् (sumitrāyām) सुमित्रयोः (sumitrayoḥ) सुमित्रासु (sumitrāsu)
vocative सुमित्रे (sumitre) सुमित्रे (sumitre) सुमित्राः (sumitrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas