सुसज्जित

Hindi

edit

Etymology

edit

From सु- (su-) +‎ सज्जित (sajjit), from Sanskrit.

Pronunciation

edit
  • (Delhi) IPA(key): /sʊ.səd̪.d͡ʒɪt̪/, [sʊ.sɐd̚.d͡ʒɪt̪]

Adjective

edit

सुसज्जित (susajjit) (indeclinable)

  1. (formal, rare) well-decorated, adorned

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From सु- (su-) +‎ सज्ज् (sajj) +‎ -इत (-ita).

Pronunciation

edit

Adjective

edit

सुसज्जित (susajjita) stem

  1. (New Sanskrit) well-decorated, adorned

Declension

edit
Masculine a-stem declension of सुसज्जित (susajjita)
Singular Dual Plural
Nominative सुसज्जितः
susajjitaḥ
सुसज्जितौ
susajjitau
सुसज्जिताः
susajjitāḥ
Vocative सुसज्जित
susajjita
सुसज्जितौ
susajjitau
सुसज्जिताः
susajjitāḥ
Accusative सुसज्जितम्
susajjitam
सुसज्जितौ
susajjitau
सुसज्जितान्
susajjitān
Instrumental सुसज्जितेन
susajjitena
सुसज्जिताभ्याम्
susajjitābhyām
सुसज्जितैः
susajjitaiḥ
Dative सुसज्जिताय
susajjitāya
सुसज्जिताभ्याम्
susajjitābhyām
सुसज्जितेभ्यः
susajjitebhyaḥ
Ablative सुसज्जितात्
susajjitāt
सुसज्जिताभ्याम्
susajjitābhyām
सुसज्जितेभ्यः
susajjitebhyaḥ
Genitive सुसज्जितस्य
susajjitasya
सुसज्जितयोः
susajjitayoḥ
सुसज्जितानाम्
susajjitānām
Locative सुसज्जिते
susajjite
सुसज्जितयोः
susajjitayoḥ
सुसज्जितेषु
susajjiteṣu
Feminine ā-stem declension of सुसज्जिता (susajjitā)
Singular Dual Plural
Nominative सुसज्जिता
susajjitā
सुसज्जिते
susajjite
सुसज्जिताः
susajjitāḥ
Vocative सुसज्जिते
susajjite
सुसज्जिते
susajjite
सुसज्जिताः
susajjitāḥ
Accusative सुसज्जिताम्
susajjitām
सुसज्जिते
susajjite
सुसज्जिताः
susajjitāḥ
Instrumental सुसज्जितया
susajjitayā
सुसज्जिताभ्याम्
susajjitābhyām
सुसज्जिताभिः
susajjitābhiḥ
Dative सुसज्जितायै
susajjitāyai
सुसज्जिताभ्याम्
susajjitābhyām
सुसज्जिताभ्यः
susajjitābhyaḥ
Ablative सुसज्जितायाः
susajjitāyāḥ
सुसज्जिताभ्याम्
susajjitābhyām
सुसज्जिताभ्यः
susajjitābhyaḥ
Genitive सुसज्जितायाः
susajjitāyāḥ
सुसज्जितयोः
susajjitayoḥ
सुसज्जितानाम्
susajjitānām
Locative सुसज्जितायाम्
susajjitāyām
सुसज्जितयोः
susajjitayoḥ
सुसज्जितासु
susajjitāsu
Neuter a-stem declension of सुसज्जित (susajjita)
Singular Dual Plural
Nominative सुसज्जितम्
susajjitam
सुसज्जिते
susajjite
सुसज्जितानि
susajjitāni
Vocative सुसज्जित
susajjita
सुसज्जिते
susajjite
सुसज्जितानि
susajjitāni
Accusative सुसज्जितम्
susajjitam
सुसज्जिते
susajjite
सुसज्जितानि
susajjitāni
Instrumental सुसज्जितेन
susajjitena
सुसज्जिताभ्याम्
susajjitābhyām
सुसज्जितैः
susajjitaiḥ
Dative सुसज्जिताय
susajjitāya
सुसज्जिताभ्याम्
susajjitābhyām
सुसज्जितेभ्यः
susajjitebhyaḥ
Ablative सुसज्जितात्
susajjitāt
सुसज्जिताभ्याम्
susajjitābhyām
सुसज्जितेभ्यः
susajjitebhyaḥ
Genitive सुसज्जितस्य
susajjitasya
सुसज्जितयोः
susajjitayoḥ
सुसज्जितानाम्
susajjitānām
Locative सुसज्जिते
susajjite
सुसज्जितयोः
susajjitayoḥ
सुसज्जितेषु
susajjiteṣu