Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From सृ (sṛ, to run; to flow).

Pronunciation

edit

Noun

edit

सृति (sṛti) stemf

  1. a road, path
  2. wandering, transmigration
  3. aiming at, producing

Declension

edit
Feminine i-stem declension of सृति (sṛti)
Singular Dual Plural
Nominative सृतिः
sṛtiḥ
सृती
sṛtī
सृतयः
sṛtayaḥ
Vocative सृते
sṛte
सृती
sṛtī
सृतयः
sṛtayaḥ
Accusative सृतिम्
sṛtim
सृती
sṛtī
सृतीः
sṛtīḥ
Instrumental सृत्या / सृती¹
sṛtyā / sṛtī¹
सृतिभ्याम्
sṛtibhyām
सृतिभिः
sṛtibhiḥ
Dative सृतये / सृत्यै² / सृती¹
sṛtaye / sṛtyai² / sṛtī¹
सृतिभ्याम्
sṛtibhyām
सृतिभ्यः
sṛtibhyaḥ
Ablative सृतेः / सृत्याः² / सृत्यै³
sṛteḥ / sṛtyāḥ² / sṛtyai³
सृतिभ्याम्
sṛtibhyām
सृतिभ्यः
sṛtibhyaḥ
Genitive सृतेः / सृत्याः² / सृत्यै³
sṛteḥ / sṛtyāḥ² / sṛtyai³
सृत्योः
sṛtyoḥ
सृतीनाम्
sṛtīnām
Locative सृतौ / सृत्याम्² / सृता¹
sṛtau / sṛtyām² / sṛtā¹
सृत्योः
sṛtyoḥ
सृतिषु
sṛtiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

edit
  • Bengali: সড়ক (śoṛok)
  • Hindi: सड़क (saṛak)

References

edit