सौकर्य

Sanskrit edit

Alternative scripts edit

Etymology edit

From a misreading of सु- (su-, good, eu-) +‎ कर (kara, work).

Pronunciation edit

Noun edit

सौकर्य (saukarya) stemn

  1. hoggishness, swinishness

Declension edit

Neuter a-stem declension of सौकर्य (saukarya)
Singular Dual Plural
Nominative सौकर्यम्
saukaryam
सौकर्ये
saukarye
सौकर्याणि / सौकर्या¹
saukaryāṇi / saukaryā¹
Vocative सौकर्य
saukarya
सौकर्ये
saukarye
सौकर्याणि / सौकर्या¹
saukaryāṇi / saukaryā¹
Accusative सौकर्यम्
saukaryam
सौकर्ये
saukarye
सौकर्याणि / सौकर्या¹
saukaryāṇi / saukaryā¹
Instrumental सौकर्येण
saukaryeṇa
सौकर्याभ्याम्
saukaryābhyām
सौकर्यैः / सौकर्येभिः¹
saukaryaiḥ / saukaryebhiḥ¹
Dative सौकर्याय
saukaryāya
सौकर्याभ्याम्
saukaryābhyām
सौकर्येभ्यः
saukaryebhyaḥ
Ablative सौकर्यात्
saukaryāt
सौकर्याभ्याम्
saukaryābhyām
सौकर्येभ्यः
saukaryebhyaḥ
Genitive सौकर्यस्य
saukaryasya
सौकर्ययोः
saukaryayoḥ
सौकर्याणाम्
saukaryāṇām
Locative सौकर्ये
saukarye
सौकर्ययोः
saukaryayoḥ
सौकर्येषु
saukaryeṣu
Notes
  • ¹Vedic

Noun edit

सौकर्य (saukarya) stemn

  1. easiness of performance, practicability, facility
  2. adroitness
  3. easy preparation of food or medicine

References edit