स्तायु

Sanskrit

edit

Etymology

edit

From Proto-Indo-Aryan *(s)taHyúṣ, from Proto-Indo-Iranian *(s)taHyúš, from Proto-Indo-European *(s)teh₂y- (to steal). Variant of तायु (tāyu). Cognate with Avestan 𐬙𐬁𐬌𐬌𐬎 (tāiiu, thief).

Pronunciation

edit

Noun

edit

स्तायु (stāyú) stemm

  1. thief, robber

Declension

edit
Masculine u-stem declension of स्तायु (stāyú)
Singular Dual Plural
Nominative स्तायुः
stāyúḥ
स्तायू
stāyū́
स्तायवः
stāyávaḥ
Vocative स्तायो
stā́yo
स्तायू
stā́yū
स्तायवः
stā́yavaḥ
Accusative स्तायुम्
stāyúm
स्तायू
stāyū́
स्तायून्
stāyū́n
Instrumental स्तायुना / स्ताय्वा¹
stāyúnā / stāyvā́¹
स्तायुभ्याम्
stāyúbhyām
स्तायुभिः
stāyúbhiḥ
Dative स्तायवे / स्ताय्वे¹
stāyáve / stāyvé¹
स्तायुभ्याम्
stāyúbhyām
स्तायुभ्यः
stāyúbhyaḥ
Ablative स्तायोः / स्ताय्वः¹
stāyóḥ / stāyváḥ¹
स्तायुभ्याम्
stāyúbhyām
स्तायुभ्यः
stāyúbhyaḥ
Genitive स्तायोः / स्ताय्वः¹
stāyóḥ / stāyváḥ¹
स्ताय्वोः
stāyvóḥ
स्तायूनाम्
stāyūnā́m
Locative स्तायौ
stāyaú
स्ताय्वोः
stāyvóḥ
स्तायुषु
stāyúṣu
Notes
  • ¹Vedic