Hindi edit

Adjective edit

हरी (harīf

  1. feminine of हरा (harā)

Sanskrit edit

Etymology edit

Feminine of हरि (hari).

Proper noun edit

हरी (harī) stemf

  1. name of the mythical mother of the monkeys (in Mahabharata and Ramayana)

Declension edit

Feminine ī-stem declension of हरी (harī)
Singular Dual Plural
Nominative हरी
harī
हर्यौ / हरी¹
haryau / harī¹
हर्यः / हरीः¹
haryaḥ / harīḥ¹
Vocative हरि
hari
हर्यौ / हरी¹
haryau / harī¹
हर्यः / हरीः¹
haryaḥ / harīḥ¹
Accusative हरीम्
harīm
हर्यौ / हरी¹
haryau / harī¹
हरीः
harīḥ
Instrumental हर्या
haryā
हरीभ्याम्
harībhyām
हरीभिः
harībhiḥ
Dative हर्यै
haryai
हरीभ्याम्
harībhyām
हरीभ्यः
harībhyaḥ
Ablative हर्याः / हर्यै²
haryāḥ / haryai²
हरीभ्याम्
harībhyām
हरीभ्यः
harībhyaḥ
Genitive हर्याः / हर्यै²
haryāḥ / haryai²
हर्योः
haryoḥ
हरीणाम्
harīṇām
Locative हर्याम्
haryām
हर्योः
haryoḥ
हरीषु
harīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References edit