हर्मन्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

हृ (hṛ, to take) +‎ -मन् (-man)

Pronunciation

edit

Noun

edit

हर्मन् (harman) stemn (root हृ)

  1. gape, yawn

Declension

edit
Neuter an-stem declension of हर्मन् (harman)
Singular Dual Plural
Nominative हर्म
harma
हर्मणी
harmaṇī
हर्माणि / हर्म¹ / हर्मा¹
harmāṇi / harma¹ / harmā¹
Vocative हर्मन् / हर्म
harman / harma
हर्मणी
harmaṇī
हर्माणि / हर्म¹ / हर्मा¹
harmāṇi / harma¹ / harmā¹
Accusative हर्म
harma
हर्मणी
harmaṇī
हर्माणि / हर्म¹ / हर्मा¹
harmāṇi / harma¹ / harmā¹
Instrumental हर्मणा
harmaṇā
हर्मभ्याम्
harmabhyām
हर्मभिः
harmabhiḥ
Dative हर्मणे
harmaṇe
हर्मभ्याम्
harmabhyām
हर्मभ्यः
harmabhyaḥ
Ablative हर्मणः
harmaṇaḥ
हर्मभ्याम्
harmabhyām
हर्मभ्यः
harmabhyaḥ
Genitive हर्मणः
harmaṇaḥ
हर्मणोः
harmaṇoḥ
हर्मणाम्
harmaṇām
Locative हर्मणि / हर्मन्¹
harmaṇi / harman¹
हर्मणोः
harmaṇoḥ
हर्मसु
harmasu
Notes
  • ¹Vedic

References

edit