हिमपात

Hindi

edit
 
Hindi Wikipedia has an article on:
Wikipedia hi
 
हिमपात

Etymology

edit

Learned borrowing from Sanskrit हिमपात (himapāta).

Pronunciation

edit

Noun

edit

हिमपात (himpātm

  1. snow

Declension

edit

References

edit

Sanskrit

edit

Etymology

edit

हिम (hima) +‎ पात (pāta).

Pronunciation

edit

Noun

edit

हिमपात (himapāta) stemm

  1. snowfall

Declension

edit
Masculine a-stem declension of हिमपात (himapāta)
Singular Dual Plural
Nominative हिमपातः
himapātaḥ
हिमपातौ / हिमपाता¹
himapātau / himapātā¹
हिमपाताः / हिमपातासः¹
himapātāḥ / himapātāsaḥ¹
Vocative हिमपात
himapāta
हिमपातौ / हिमपाता¹
himapātau / himapātā¹
हिमपाताः / हिमपातासः¹
himapātāḥ / himapātāsaḥ¹
Accusative हिमपातम्
himapātam
हिमपातौ / हिमपाता¹
himapātau / himapātā¹
हिमपातान्
himapātān
Instrumental हिमपातेन
himapātena
हिमपाताभ्याम्
himapātābhyām
हिमपातैः / हिमपातेभिः¹
himapātaiḥ / himapātebhiḥ¹
Dative हिमपाताय
himapātāya
हिमपाताभ्याम्
himapātābhyām
हिमपातेभ्यः
himapātebhyaḥ
Ablative हिमपातात्
himapātāt
हिमपाताभ्याम्
himapātābhyām
हिमपातेभ्यः
himapātebhyaḥ
Genitive हिमपातस्य
himapātasya
हिमपातयोः
himapātayoḥ
हिमपातानाम्
himapātānām
Locative हिमपाते
himapāte
हिमपातयोः
himapātayoḥ
हिमपातेषु
himapāteṣu
Notes
  • ¹Vedic

References

edit