हिरण्यकशिपु

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of हिरण्य (híraṇya, golden) +‎ कशिपु (kaśipu, hair)

Pronunciation

edit

Proper noun

edit

हिरण्यकशिपु (hiraṇyakaśipu) stemm

  1. (Hinduism) Hiranyakashipu, son of Kashyapa and Diti, father of Prahlada, slain by the Narasimha avatar of Vishnu

Declension

edit
Masculine u-stem declension of हिरण्यकशिपु (hiraṇyakaśipu)
Singular Dual Plural
Nominative हिरण्यकशिपुः
hiraṇyakaśipuḥ
हिरण्यकशिपू
hiraṇyakaśipū
हिरण्यकशिपवः
hiraṇyakaśipavaḥ
Vocative हिरण्यकशिपो
hiraṇyakaśipo
हिरण्यकशिपू
hiraṇyakaśipū
हिरण्यकशिपवः
hiraṇyakaśipavaḥ
Accusative हिरण्यकशिपुम्
hiraṇyakaśipum
हिरण्यकशिपू
hiraṇyakaśipū
हिरण्यकशिपून्
hiraṇyakaśipūn
Instrumental हिरण्यकशिपुना / हिरण्यकशिप्वा¹
hiraṇyakaśipunā / hiraṇyakaśipvā¹
हिरण्यकशिपुभ्याम्
hiraṇyakaśipubhyām
हिरण्यकशिपुभिः
hiraṇyakaśipubhiḥ
Dative हिरण्यकशिपवे / हिरण्यकशिप्वे¹
hiraṇyakaśipave / hiraṇyakaśipve¹
हिरण्यकशिपुभ्याम्
hiraṇyakaśipubhyām
हिरण्यकशिपुभ्यः
hiraṇyakaśipubhyaḥ
Ablative हिरण्यकशिपोः / हिरण्यकशिप्वः¹
hiraṇyakaśipoḥ / hiraṇyakaśipvaḥ¹
हिरण्यकशिपुभ्याम्
hiraṇyakaśipubhyām
हिरण्यकशिपुभ्यः
hiraṇyakaśipubhyaḥ
Genitive हिरण्यकशिपोः / हिरण्यकशिप्वः¹
hiraṇyakaśipoḥ / hiraṇyakaśipvaḥ¹
हिरण्यकशिप्वोः
hiraṇyakaśipvoḥ
हिरण्यकशिपूनाम्
hiraṇyakaśipūnām
Locative हिरण्यकशिपौ
hiraṇyakaśipau
हिरण्यकशिप्वोः
hiraṇyakaśipvoḥ
हिरण्यकशिपुषु
hiraṇyakaśipuṣu
Notes
  • ¹Vedic