Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root हेष् (heṣ, to neigh).

Pronunciation

edit

Noun

edit

हेषा (heṣā) stemf (Classical Sanskrit)

  1. neighing (of a horse)
    • c. 600 CE, Bhāravi, Kirātārjunīya 16.8.1:
      रथाङ्गसंक्रीडितमश्वहेषा वहन्ति मत्तद्विपबृंहितानि ।
      rathāṅgasaṃkrīḍitamaśvaheṣā vahanti mattadvipabṛṃhitāni.
      The rattle of parts of chariots, neighings of horses, roars of intoxicated elephants are flowing.

Declension

edit
Feminine ā-stem declension of हेषा (heṣā)
Singular Dual Plural
Nominative हेषा
heṣā
हेषे
heṣe
हेषाः
heṣāḥ
Vocative हेषे
heṣe
हेषे
heṣe
हेषाः
heṣāḥ
Accusative हेषाम्
heṣām
हेषे
heṣe
हेषाः
heṣāḥ
Instrumental हेषया / हेषा¹
heṣayā / heṣā¹
हेषाभ्याम्
heṣābhyām
हेषाभिः
heṣābhiḥ
Dative हेषायै
heṣāyai
हेषाभ्याम्
heṣābhyām
हेषाभ्यः
heṣābhyaḥ
Ablative हेषायाः / हेषायै²
heṣāyāḥ / heṣāyai²
हेषाभ्याम्
heṣābhyām
हेषाभ्यः
heṣābhyaḥ
Genitive हेषायाः / हेषायै²
heṣāyāḥ / heṣāyai²
हेषयोः
heṣayoḥ
हेषाणाम्
heṣāṇām
Locative हेषायाम्
heṣāyām
हेषयोः
heṣayoḥ
हेषासु
heṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit

References

edit