Reconstruction:Sanskrit/योटयति

Sanskrit

edit

Pronunciation

edit

Verb

edit

*योटयति (yoṭayati) third-singular indicative (class 10, type P, causative, root *युट्)

  1. it joins

Conjugation

edit
Present: योटयति (yoṭayati), योटयते (yoṭayate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third योटयति
yoṭayati
योटयतः
yoṭayataḥ
योटयन्ति
yoṭayanti
योटयते
yoṭayate
योटयेते
yoṭayete
योटयन्ते
yoṭayante
Second योटयसि
yoṭayasi
योटयथः
yoṭayathaḥ
योटयथ
yoṭayatha
योटयसे
yoṭayase
योटयेथे
yoṭayethe
योटयध्वे
yoṭayadhve
First योटयामि
yoṭayāmi
योटयावः
yoṭayāvaḥ
योटयामः / योटयामसि¹
yoṭayāmaḥ / yoṭayāmasi¹
योटये
yoṭaye
योटयावहे
yoṭayāvahe
योटयामहे
yoṭayāmahe
Imperative
Third योटयतु
yoṭayatu
योटयताम्
yoṭayatām
योटयन्तु
yoṭayantu
योटयताम्
yoṭayatām
योटयेताम्
yoṭayetām
योटयन्ताम्
yoṭayantām
Second योटय
yoṭaya
योटयतम्
yoṭayatam
योटयत
yoṭayata
योटयस्व
yoṭayasva
योटयेथाम्
yoṭayethām
योटयध्वम्
yoṭayadhvam
First योटयानि
yoṭayāni
योटयाव
yoṭayāva
योटयाम
yoṭayāma
योटयै
yoṭayai
योटयावहै
yoṭayāvahai
योटयामहै
yoṭayāmahai
Optative/Potential
Third योटयेत्
yoṭayet
योटयेताम्
yoṭayetām
योटयेयुः
yoṭayeyuḥ
योटयेत
yoṭayeta
योटयेयाताम्
yoṭayeyātām
योटयेरन्
yoṭayeran
Second योटयेः
yoṭayeḥ
योटयेतम्
yoṭayetam
योटयेत
yoṭayeta
योटयेथाः
yoṭayethāḥ
योटयेयाथाम्
yoṭayeyāthām
योटयेध्वम्
yoṭayedhvam
First योटयेयम्
yoṭayeyam
योटयेव
yoṭayeva
योटयेम
yoṭayema
योटयेय
yoṭayeya
योटयेवहि
yoṭayevahi
योटयेमहि
yoṭayemahi
Subjunctive
Third योटयाति / योटयात्
yoṭayāti / yoṭayāt
योटयातः
yoṭayātaḥ
योटयान्
yoṭayān
योटयाते / योटयातै
yoṭayāte / yoṭayātai
योटयैते
yoṭayaite
योटयन्त / योटयान्तै
yoṭayanta / yoṭayāntai
Second योटयासि / योटयाः
yoṭayāsi / yoṭayāḥ
योटयाथः
yoṭayāthaḥ
योटयाथ
yoṭayātha
योटयासे / योटयासै
yoṭayāse / yoṭayāsai
योटयैथे
yoṭayaithe
योटयाध्वै
yoṭayādhvai
First योटयानि
yoṭayāni
योटयाव
yoṭayāva
योटयाम
yoṭayāma
योटयै
yoṭayai
योटयावहै
yoṭayāvahai
योटयामहै
yoṭayāmahai
Participles
योटयत्
yoṭayat
योटयमान / योटयान²
yoṭayamāna / yoṭayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अयोटयत् (ayoṭayat), अयोटयत (ayoṭayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अयोटयत्
ayoṭayat
अयोटयताम्
ayoṭayatām
अयोटयन्
ayoṭayan
अयोटयत
ayoṭayata
अयोटयेताम्
ayoṭayetām
अयोटयन्त
ayoṭayanta
Second अयोटयः
ayoṭayaḥ
अयोटयतम्
ayoṭayatam
अयोटयत
ayoṭayata
अयोटयथाः
ayoṭayathāḥ
अयोटयेथाम्
ayoṭayethām
अयोटयध्वम्
ayoṭayadhvam
First अयोटयम्
ayoṭayam
अयोटयाव
ayoṭayāva
अयोटयाम
ayoṭayāma
अयोटये
ayoṭaye
अयोटयावहि
ayoṭayāvahi
अयोटयामहि
ayoṭayāmahi

Descendants

edit

References

edit