Hindi edit

Etymology edit

Borrowed from Sanskrit अवर (avara).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ə.ʋəɾ/, [ɐ.ʋɐɾ]

Adjective edit

अवर (avar) (indeclinable)

  1. lower, subordinate, sub
    अवर निरीक्षकavar nirīkṣaksubinspector

References edit

Old Gujarati edit

Etymology edit

From Sauraseni Prakrit 𑀅𑀯𑀭 (avara), from Sanskrit अपर (apara).

Adjective edit

अवर (avara)

  1. other

Descendants edit

  • Gujarati: અવર (avar)

Sanskrit edit

Alternative scripts edit

Etymology edit

From अव (ava) +‎ -र (-ra), ultimately from Proto-Indo-European *h₂éwo (off, away, down).

Pronunciation edit

Adjective edit

अवर (avará)

  1. below, inferior
  2. low, mean, unimportant, of small value
  3. posterior, hinder, later, last, younger
  4. nearer
  5. western
  6. preceding (with abl.)

Declension edit

Masculine a-stem declension of अवर (avará)
Singular Dual Plural
Nominative अवरः
avaráḥ
अवरौ / अवरा¹
avaraú / avarā́¹
अवराः / अवरासः¹
avarā́ḥ / avarā́saḥ¹
Vocative अवर
ávara
अवरौ / अवरा¹
ávarau / ávarā¹
अवराः / अवरासः¹
ávarāḥ / ávarāsaḥ¹
Accusative अवरम्
avarám
अवरौ / अवरा¹
avaraú / avarā́¹
अवरान्
avarā́n
Instrumental अवरेण
avaréṇa
अवराभ्याम्
avarā́bhyām
अवरैः / अवरेभिः¹
avaraíḥ / avarébhiḥ¹
Dative अवराय
avarā́ya
अवराभ्याम्
avarā́bhyām
अवरेभ्यः
avarébhyaḥ
Ablative अवरात्
avarā́t
अवराभ्याम्
avarā́bhyām
अवरेभ्यः
avarébhyaḥ
Genitive अवरस्य
avarásya
अवरयोः
avaráyoḥ
अवराणाम्
avarā́ṇām
Locative अवरे
avaré
अवरयोः
avaráyoḥ
अवरेषु
avaréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अवरा (avarā́)
Singular Dual Plural
Nominative अवरा
avarā́
अवरे
avaré
अवराः
avarā́ḥ
Vocative अवरे
ávare
अवरे
ávare
अवराः
ávarāḥ
Accusative अवराम्
avarā́m
अवरे
avaré
अवराः
avarā́ḥ
Instrumental अवरया / अवरा¹
avaráyā / avarā́¹
अवराभ्याम्
avarā́bhyām
अवराभिः
avarā́bhiḥ
Dative अवरायै
avarā́yai
अवराभ्याम्
avarā́bhyām
अवराभ्यः
avarā́bhyaḥ
Ablative अवरायाः / अवरायै²
avarā́yāḥ / avarā́yai²
अवराभ्याम्
avarā́bhyām
अवराभ्यः
avarā́bhyaḥ
Genitive अवरायाः / अवरायै²
avarā́yāḥ / avarā́yai²
अवरयोः
avaráyoḥ
अवराणाम्
avarā́ṇām
Locative अवरायाम्
avarā́yām
अवरयोः
avaráyoḥ
अवरासु
avarā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अवर (avará)
Singular Dual Plural
Nominative अवरम्
avarám
अवरे
avaré
अवराणि / अवरा¹
avarā́ṇi / avarā́¹
Vocative अवर
ávara
अवरे
ávare
अवराणि / अवरा¹
ávarāṇi / ávarā¹
Accusative अवरम्
avarám
अवरे
avaré
अवराणि / अवरा¹
avarā́ṇi / avarā́¹
Instrumental अवरेण
avaréṇa
अवराभ्याम्
avarā́bhyām
अवरैः / अवरेभिः¹
avaraíḥ / avarébhiḥ¹
Dative अवराय
avarā́ya
अवराभ्याम्
avarā́bhyām
अवरेभ्यः
avarébhyaḥ
Ablative अवरात्
avarā́t
अवराभ्याम्
avarā́bhyām
अवरेभ्यः
avarébhyaḥ
Genitive अवरस्य
avarásya
अवरयोः
avaráyoḥ
अवराणाम्
avarā́ṇām
Locative अवरे
avaré
अवरयोः
avaráyoḥ
अवरेषु
avaréṣu
Notes
  • ¹Vedic

References edit

  • Monier Williams (1899) “अवर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 102/2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 132