Hindi edit

Etymology edit

Borrowed from Sanskrit आयु (ā́yu).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ɑː.juː/, [äː.juː]

Noun edit

आयु (āyuf (Urdu spelling آیو)

  1. age
  2. lifetime
  3. duration or period of life
    वह आयु में बूढ़ा नहीं है
    vah āyu mẽ būṛhā nahī̃ hai.
    He is not old in age.

Declension edit

Synonyms edit

References edit

  • Bahri, Hardev (1989) “आयु”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Platts, John T. (1884) “आयु”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *Hā́yu, from Proto-Indo-Iranian *Hā́yu, from Proto-Indo-European *h₂óyu (long time, lifetime). Cognate with Latin aevum (whence English age), Ancient Greek αἰών (aiṓn) (whence English eon), Avestan 𐬁𐬌𐬌𐬏 (āiiū, lifetime, life), Old English ā. The Sanskrit root is (i), whence also आयुस् (ā́yus).

Pronunciation edit

Noun edit

आयु (ā́yu) stemm

  1. man, a living being
  2. mankind, human race
  3. son, descendant, offspring
  4. family, lineage
  5. a divine personification presiding over life

Declension edit

Masculine u-stem declension of आयु (ā́yu)
Singular Dual Plural
Nominative आयुः
ā́yuḥ
आयू
ā́yū
आयवः
ā́yavaḥ
Vocative आयो
ā́yo
आयू
ā́yū
आयवः
ā́yavaḥ
Accusative आयुम्
ā́yum
आयू
ā́yū
आयून्
ā́yūn
Instrumental आयुना / आय्वा¹
ā́yunā / ā́yvā¹
आयुभ्याम्
ā́yubhyām
आयुभिः
ā́yubhiḥ
Dative आयवे / आय्वे¹
ā́yave / ā́yve¹
आयुभ्याम्
ā́yubhyām
आयुभ्यः
ā́yubhyaḥ
Ablative आयोः / आय्वः¹
ā́yoḥ / ā́yvaḥ¹
आयुभ्याम्
ā́yubhyām
आयुभ्यः
ā́yubhyaḥ
Genitive आयोः / आय्वः¹
ā́yoḥ / ā́yvaḥ¹
आय्वोः
ā́yvoḥ
आयूनाम्
ā́yūnām
Locative आयौ
ā́yau
आय्वोः
ā́yvoḥ
आयुषु
ā́yuṣu
Notes
  • ¹Vedic

Noun edit

आयु (ā́yu) stemn

  1. duration of life, lifetime, long life
    • c. 1700 BCE – 1200 BCE, Ṛgveda 3.3.7:
      अग्ने जरस्व स्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः।
      वयांसि जिन्व बृहतश्च जागृव उशिग्देवानामसि सुक्रतुर्विपाम्॥
      agne jarasva svapatya āyunyūrjā pinvasva samiṣo didīhi naḥ.
      vayāṃsi jinva bṛhataśca jāgṛva uśigdevānāmasi sukraturvipām.
      Sing, Agni, for long life to us and noble sons: teem thou with plenty, shine upon us store of food.
      Increase the great man's strength, thou ever-vigilant: thou, longing for the Gods, knowest their hymns full well.

Declension edit

Neuter u-stem declension of आयु (ā́yu)
Singular Dual Plural
Nominative आयु
ā́yu
आयुनी
ā́yunī
आयूनि / आयु¹ / आयू¹
ā́yūni / ā́yu¹ / ā́yū¹
Vocative आयु / आयो
ā́yu / ā́yo
आयुनी
ā́yunī
आयूनि / आयु¹ / आयू¹
ā́yūni / ā́yu¹ / ā́yū¹
Accusative आयु
ā́yu
आयुनी
ā́yunī
आयूनि / आयु¹ / आयू¹
ā́yūni / ā́yu¹ / ā́yū¹
Instrumental आयुना / आय्वा¹
ā́yunā / ā́yvā¹
आयुभ्याम्
ā́yubhyām
आयुभिः
ā́yubhiḥ
Dative आयुने / आयवे¹ / आय्वे¹
ā́yune / ā́yave¹ / ā́yve¹
आयुभ्याम्
ā́yubhyām
आयुभ्यः
ā́yubhyaḥ
Ablative आयुनः / आयोः¹ / आय्वः¹
ā́yunaḥ / ā́yoḥ¹ / ā́yvaḥ¹
आयुभ्याम्
ā́yubhyām
आयुभ्यः
ā́yubhyaḥ
Genitive आयुनः / आयोः¹ / आय्वः¹
ā́yunaḥ / ā́yoḥ¹ / ā́yvaḥ¹
आयुनोः
ā́yunoḥ
आयूनाम्
ā́yūnām
Locative आयुनि / आयौ¹
ā́yuni / ā́yau¹
आयुनोः
ā́yunoḥ
आयुषु
ā́yuṣu
Notes
  • ¹Vedic

Descendants edit

Adjective edit

आयु (āyú)

  1. living, alive
  2. going, moveable

Declension edit

Masculine u-stem declension of आयु (āyú)
Singular Dual Plural
Nominative आयुः
āyúḥ
आयू
āyū́
आयवः
āyávaḥ
Vocative आयो
ā́yo
आयू
ā́yū
आयवः
ā́yavaḥ
Accusative आयुम्
āyúm
आयू
āyū́
आयून्
āyū́n
Instrumental आयुना / आय्वा¹
āyúnā / āyvā́¹
आयुभ्याम्
āyúbhyām
आयुभिः
āyúbhiḥ
Dative आयवे / आय्वे¹
āyáve / āyvè¹
आयुभ्याम्
āyúbhyām
आयुभ्यः
āyúbhyaḥ
Ablative आयोः / आय्वः¹
āyóḥ / āyvàḥ¹
आयुभ्याम्
āyúbhyām
आयुभ्यः
āyúbhyaḥ
Genitive आयोः / आय्वः¹
āyóḥ / āyvàḥ¹
आय्वोः
āyvóḥ
आयूनाम्
āyūnā́m
Locative आयौ
āyaú
आय्वोः
āyvóḥ
आयुषु
āyúṣu
Notes
  • ¹Vedic
Feminine u-stem declension of आयु (āyú)
Singular Dual Plural
Nominative आयुः
āyúḥ
आयू
āyū́
आयवः
āyávaḥ
Vocative आयो
ā́yo
आयू
ā́yū
आयवः
ā́yavaḥ
Accusative आयुम्
āyúm
आयू
āyū́
आयूः
āyū́ḥ
Instrumental आय्वा
āyvā́
आयुभ्याम्
āyúbhyām
आयुभिः
āyúbhiḥ
Dative आयवे / आय्वै¹
āyáve / āyvaí¹
आयुभ्याम्
āyúbhyām
आयुभ्यः
āyúbhyaḥ
Ablative आयोः / आय्वाः¹ / आय्वै²
āyóḥ / āyvā́ḥ¹ / āyvaí²
आयुभ्याम्
āyúbhyām
आयुभ्यः
āyúbhyaḥ
Genitive आयोः / आय्वाः¹ / आय्वै²
āyóḥ / āyvā́ḥ¹ / āyvaí²
आय्वोः
āyvóḥ
आयूनाम्
āyūnā́m
Locative आयौ / आय्वाम्¹
āyaú / āyvā́m¹
आय्वोः
āyvóḥ
आयुषु
āyúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of आयु (āyú)
Singular Dual Plural
Nominative आयु
āyú
आयुनी
āyúnī
आयूनि / आयु¹ / आयू¹
āyū́ni / āyú¹ / āyū́¹
Vocative आयु / आयो
ā́yu / ā́yo
आयुनी
ā́yunī
आयूनि / आयु¹ / आयू¹
ā́yūni / ā́yu¹ / ā́yū¹
Accusative आयु
āyú
आयुनी
āyúnī
आयूनि / आयु¹ / आयू¹
āyū́ni / āyú¹ / āyū́¹
Instrumental आयुना / आय्वा¹
āyúnā / āyvā́¹
आयुभ्याम्
āyúbhyām
आयुभिः
āyúbhiḥ
Dative आयुने / आयवे¹ / आय्वे¹
āyúne / āyáve¹ / āyvè¹
आयुभ्याम्
āyúbhyām
आयुभ्यः
āyúbhyaḥ
Ablative आयुनः / आयोः¹ / आय्वः¹
āyúnaḥ / āyóḥ¹ / āyvàḥ¹
आयुभ्याम्
āyúbhyām
आयुभ्यः
āyúbhyaḥ
Genitive आयुनः / आयोः¹ / आय्वः¹
āyúnaḥ / āyóḥ¹ / āyvàḥ¹
आयुनोः
āyúnoḥ
आयूनाम्
āyūnā́m
Locative आयुनि / आयौ¹
āyúni / āyaú¹
आयुनोः
āyúnoḥ
आयुषु
āyúṣu
Notes
  • ¹Vedic

References edit