Hindi edit

Alternative forms edit

Etymology edit

Learned borrowing from Sanskrit धीवर (dhīvara). May have also been inherited via Sauraseni Prakrit 𑀥𑀻𑀯𑀭 (dhīvara).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /d̪ʱiː.ʋəɾ/, [d̪ʱiː.ʋɐɾ]

Noun edit

धीवर (dhīvarm (feminine धीवरी, Urdu spelling دھیور)

  1. (formal) fisherman
    Synonyms: मछुआ (machuā), मछुआरा (machuārā)
    धीवर जातिdhīvar jātithe caste of fishermen

Declension edit

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From धी (dhī) +‎ वर (vara).

Pronunciation edit

Noun edit

धीवर (dhīvará) stemm (feminine धीवरी)

  1. a clever, wise person
  2. a fisherman
    Synonyms: see Thesaurus:धीवर

Declension edit

Masculine a-stem declension of धीवर (dhīvará)
Singular Dual Plural
Nominative धीवरः
dhīvaráḥ
धीवरौ / धीवरा¹
dhīvaraú / dhīvarā́¹
धीवराः / धीवरासः¹
dhīvarā́ḥ / dhīvarā́saḥ¹
Vocative धीवर
dhī́vara
धीवरौ / धीवरा¹
dhī́varau / dhī́varā¹
धीवराः / धीवरासः¹
dhī́varāḥ / dhī́varāsaḥ¹
Accusative धीवरम्
dhīvarám
धीवरौ / धीवरा¹
dhīvaraú / dhīvarā́¹
धीवरान्
dhīvarā́n
Instrumental धीवरेण
dhīvaréṇa
धीवराभ्याम्
dhīvarā́bhyām
धीवरैः / धीवरेभिः¹
dhīvaraíḥ / dhīvarébhiḥ¹
Dative धीवराय
dhīvarā́ya
धीवराभ्याम्
dhīvarā́bhyām
धीवरेभ्यः
dhīvarébhyaḥ
Ablative धीवरात्
dhīvarā́t
धीवराभ्याम्
dhīvarā́bhyām
धीवरेभ्यः
dhīvarébhyaḥ
Genitive धीवरस्य
dhīvarásya
धीवरयोः
dhīvaráyoḥ
धीवराणाम्
dhīvarā́ṇām
Locative धीवरे
dhīvaré
धीवरयोः
dhīvaráyoḥ
धीवरेषु
dhīvaréṣu
Notes
  • ¹Vedic

Descendants edit

Noun edit

धीवर (dhīvará) stemn

  1. iron
    Synonyms: see Thesaurus:लोह

Declension edit

Neuter a-stem declension of धीवर (dhīvará)
Singular Dual Plural
Nominative धीवरम्
dhīvarám
धीवरे
dhīvaré
धीवराणि / धीवरा¹
dhīvarā́ṇi / dhīvarā́¹
Vocative धीवर
dhī́vara
धीवरे
dhī́vare
धीवराणि / धीवरा¹
dhī́varāṇi / dhī́varā¹
Accusative धीवरम्
dhīvarám
धीवरे
dhīvaré
धीवराणि / धीवरा¹
dhīvarā́ṇi / dhīvarā́¹
Instrumental धीवरेण
dhīvaréṇa
धीवराभ्याम्
dhīvarā́bhyām
धीवरैः / धीवरेभिः¹
dhīvaraíḥ / dhīvarébhiḥ¹
Dative धीवराय
dhīvarā́ya
धीवराभ्याम्
dhīvarā́bhyām
धीवरेभ्यः
dhīvarébhyaḥ
Ablative धीवरात्
dhīvarā́t
धीवराभ्याम्
dhīvarā́bhyām
धीवरेभ्यः
dhīvarébhyaḥ
Genitive धीवरस्य
dhīvarásya
धीवरयोः
dhīvaráyoḥ
धीवराणाम्
dhīvarā́ṇām
Locative धीवरे
dhīvaré
धीवरयोः
dhīvaráyoḥ
धीवरेषु
dhīvaréṣu
Notes
  • ¹Vedic

Descendants edit

Further reading edit