Hindi edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

Adjective edit

धीर (dhīr)

  1. steadfast, resolute; bold

References edit

Pali edit

Alternative forms edit

Adjective edit

धीर

  1. Devanagari script form of dhīra (wise; firm)

Declension edit

Sanskrit edit

Alternative scripts edit

Pronunciation edit

Etymology 1 edit

From the root धृ (dhṛ, to hold, to be firm), from Proto-Indo-European *dʰer- (to hold, support).

Adjective edit

धीर (dhī́ra) stem

  1. steady, constant, firm, resolute, brave, energetic, courageous, self-possessed, composed, calm, grave
  2. deep, low, dull (as sound)
  3. gentle, soft
  4. well-conducted, well-bred
Usage notes edit

In compounds, this meaning cannot always be distinguished from that of 'wise' etc.

Declension edit
Masculine a-stem declension of धीर (dhī́ra)
Singular Dual Plural
Nominative धीरः
dhī́raḥ
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीराः / धीरासः¹
dhī́rāḥ / dhī́rāsaḥ¹
Vocative धीर
dhī́ra
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीराः / धीरासः¹
dhī́rāḥ / dhī́rāsaḥ¹
Accusative धीरम्
dhī́ram
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीरान्
dhī́rān
Instrumental धीरेण
dhī́reṇa
धीराभ्याम्
dhī́rābhyām
धीरैः / धीरेभिः¹
dhī́raiḥ / dhī́rebhiḥ¹
Dative धीराय
dhī́rāya
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Ablative धीरात्
dhī́rāt
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Genitive धीरस्य
dhī́rasya
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरे
dhī́re
धीरयोः
dhī́rayoḥ
धीरेषु
dhī́reṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of धीरा (dhī́rā)
Singular Dual Plural
Nominative धीरा
dhī́rā
धीरे
dhī́re
धीराः
dhī́rāḥ
Vocative धीरे
dhī́re
धीरे
dhī́re
धीराः
dhī́rāḥ
Accusative धीराम्
dhī́rām
धीरे
dhī́re
धीराः
dhī́rāḥ
Instrumental धीरया / धीरा¹
dhī́rayā / dhī́rā¹
धीराभ्याम्
dhī́rābhyām
धीराभिः
dhī́rābhiḥ
Dative धीरायै
dhī́rāyai
धीराभ्याम्
dhī́rābhyām
धीराभ्यः
dhī́rābhyaḥ
Ablative धीरायाः / धीरायै²
dhī́rāyāḥ / dhī́rāyai²
धीराभ्याम्
dhī́rābhyām
धीराभ्यः
dhī́rābhyaḥ
Genitive धीरायाः / धीरायै²
dhī́rāyāḥ / dhī́rāyai²
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरायाम्
dhī́rāyām
धीरयोः
dhī́rayoḥ
धीरासु
dhī́rāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धीर (dhī́ra)
Singular Dual Plural
Nominative धीरम्
dhī́ram
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Vocative धीर
dhī́ra
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Accusative धीरम्
dhī́ram
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Instrumental धीरेण
dhī́reṇa
धीराभ्याम्
dhī́rābhyām
धीरैः / धीरेभिः¹
dhī́raiḥ / dhī́rebhiḥ¹
Dative धीराय
dhī́rāya
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Ablative धीरात्
dhī́rāt
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Genitive धीरस्य
dhī́rasya
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरे
dhī́re
धीरयोः
dhī́rayoḥ
धीरेषु
dhī́reṣu
Notes
  • ¹Vedic
Descendants edit
  • Punjabi: ਧੀਰਾ (dhīrā)

Etymology 2 edit

From the root धी (dhī, to perceive, think), from Proto-Indo-European *dʰeyh₂- (mind, thought).

Adjective edit

धीर (dhī́ra) stem

  1. intelligent, wise, skillful, clever
    • (Can we date this quote?), The Buddha, Dhammapada(pāḷi) (subsequently translated from Pali to Sanskrit), Appamādavaɡɡa, page 32; republished in The Eighteenth Book in the Suttanta-Pitaka: Khuddaka-Nikāya[1], Colombo, 2009:
      8. ප්‍රමාදමප්‍රමාදෙන යදා නුදති පණ‍්ඩිතඃ
      ප්‍රඥාප්‍රසාදමාරුහ්‍ය ත්‍වශොකඃ ශොකිනීං ප්‍රජාම්
      පර්‍වතස‍්ථ ඉව භූමිෂ‍්ඨාන් ධීරො බාලානවෙක්‍ෂතෙ
      8 Pramādamapramādena yadā nudati paṇḍitaḥ
      Prajñāprasādamāruhya tvaśokaḥ śokinīṃ prajām
      Parvatastha iva bhūmiṣṭhān dhīro bālānavekṣate
      8. When the astute dispel negligence by means of diligence,
      having ascended the palace of wisdom, the sorrow-free then behold this generation of sorrow,
      as a wise man on a mountain-top beholds the fools below.
      (literally, “8. When the astute dispel negligence by means of diligence,
      having ascended the palace of wisdom, the sorrow-free then behold this generation of sorrow,
      as a wise man on a mountain-top beholds the fools on the ground.
      ”)
      (Wiktionary translation adapted from translation of the Pali by Ajahn Sujato.)
Declension edit
Masculine a-stem declension of धीर (dhī́ra)
Singular Dual Plural
Nominative धीरः
dhī́raḥ
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीराः / धीरासः¹
dhī́rāḥ / dhī́rāsaḥ¹
Vocative धीर
dhī́ra
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीराः / धीरासः¹
dhī́rāḥ / dhī́rāsaḥ¹
Accusative धीरम्
dhī́ram
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीरान्
dhī́rān
Instrumental धीरेण
dhī́reṇa
धीराभ्याम्
dhī́rābhyām
धीरैः / धीरेभिः¹
dhī́raiḥ / dhī́rebhiḥ¹
Dative धीराय
dhī́rāya
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Ablative धीरात्
dhī́rāt
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Genitive धीरस्य
dhī́rasya
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरे
dhī́re
धीरयोः
dhī́rayoḥ
धीरेषु
dhī́reṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of धीरा (dhī́rā)
Singular Dual Plural
Nominative धीरा
dhī́rā
धीरे
dhī́re
धीराः
dhī́rāḥ
Vocative धीरे
dhī́re
धीरे
dhī́re
धीराः
dhī́rāḥ
Accusative धीराम्
dhī́rām
धीरे
dhī́re
धीराः
dhī́rāḥ
Instrumental धीरया / धीरा¹
dhī́rayā / dhī́rā¹
धीराभ्याम्
dhī́rābhyām
धीराभिः
dhī́rābhiḥ
Dative धीरायै
dhī́rāyai
धीराभ्याम्
dhī́rābhyām
धीराभ्यः
dhī́rābhyaḥ
Ablative धीरायाः / धीरायै²
dhī́rāyāḥ / dhī́rāyai²
धीराभ्याम्
dhī́rābhyām
धीराभ्यः
dhī́rābhyaḥ
Genitive धीरायाः / धीरायै²
dhī́rāyāḥ / dhī́rāyai²
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरायाम्
dhī́rāyām
धीरयोः
dhī́rayoḥ
धीरासु
dhī́rāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of धीरी (dhīrī́)
Singular Dual Plural
Nominative धीरी
dhīrī́
धीर्यौ / धीरी¹
dhīryaù / dhīrī́¹
धीर्यः / धीरीः¹
dhīryàḥ / dhīrī́ḥ¹
Vocative धीरि
dhī́ri
धीर्यौ / धीरी¹
dhī́ryau / dhī́rī¹
धीर्यः / धीरीः¹
dhī́ryaḥ / dhī́rīḥ¹
Accusative धीरीम्
dhīrī́m
धीर्यौ / धीरी¹
dhīryaù / dhīrī́¹
धीरीः
dhīrī́ḥ
Instrumental धीर्या
dhīryā́
धीरीभ्याम्
dhīrī́bhyām
धीरीभिः
dhīrī́bhiḥ
Dative धीर्यै
dhīryaí
धीरीभ्याम्
dhīrī́bhyām
धीरीभ्यः
dhīrī́bhyaḥ
Ablative धीर्याः / धीर्यै²
dhīryā́ḥ / dhīryaí²
धीरीभ्याम्
dhīrī́bhyām
धीरीभ्यः
dhīrī́bhyaḥ
Genitive धीर्याः / धीर्यै²
dhīryā́ḥ / dhīryaí²
धीर्योः
dhīryóḥ
धीरीणाम्
dhīrī́ṇām
Locative धीर्याम्
dhīryā́m
धीर्योः
dhīryóḥ
धीरीषु
dhīrī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धीर (dhī́ra)
Singular Dual Plural
Nominative धीरम्
dhī́ram
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Vocative धीर
dhī́ra
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Accusative धीरम्
dhī́ram
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Instrumental धीरेण
dhī́reṇa
धीराभ्याम्
dhī́rābhyām
धीरैः / धीरेभिः¹
dhī́raiḥ / dhī́rebhiḥ¹
Dative धीराय
dhī́rāya
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Ablative धीरात्
dhī́rāt
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Genitive धीरस्य
dhī́rasya
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरे
dhī́re
धीरयोः
dhī́rayoḥ
धीरेषु
dhī́reṣu
Notes
  • ¹Vedic

Etymology 3 edit

From 'Etymology 1' (the ocean as an image of constancy)?

Noun edit

धीर (dhī́ra) stemm

  1. the ocean, sea
  2. name of बलि (bali)
Declension edit
Masculine a-stem declension of धीर (dhī́ra)
Singular Dual Plural
Nominative धीरः
dhī́raḥ
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीराः / धीरासः¹
dhī́rāḥ / dhī́rāsaḥ¹
Vocative धीर
dhī́ra
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीराः / धीरासः¹
dhī́rāḥ / dhī́rāsaḥ¹
Accusative धीरम्
dhī́ram
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीरान्
dhī́rān
Instrumental धीरेण
dhī́reṇa
धीराभ्याम्
dhī́rābhyām
धीरैः / धीरेभिः¹
dhī́raiḥ / dhī́rebhiḥ¹
Dative धीराय
dhī́rāya
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Ablative धीरात्
dhī́rāt
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Genitive धीरस्य
dhī́rasya
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरे
dhī́re
धीरयोः
dhī́rayoḥ
धीरेषु
dhī́reṣu
Notes
  • ¹Vedic

Etymology 4 edit

Noun edit

धीर (dhīra) stemn

  1. saffron
Declension edit
Neuter a-stem declension of धीर (dhīra)
Singular Dual Plural
Nominative धीरम्
dhīram
धीरे
dhīre
धीराणि / धीरा¹
dhīrāṇi / dhīrā¹
Vocative धीर
dhīra
धीरे
dhīre
धीराणि / धीरा¹
dhīrāṇi / dhīrā¹
Accusative धीरम्
dhīram
धीरे
dhīre
धीराणि / धीरा¹
dhīrāṇi / dhīrā¹
Instrumental धीरेण
dhīreṇa
धीराभ्याम्
dhīrābhyām
धीरैः / धीरेभिः¹
dhīraiḥ / dhīrebhiḥ¹
Dative धीराय
dhīrāya
धीराभ्याम्
dhīrābhyām
धीरेभ्यः
dhīrebhyaḥ
Ablative धीरात्
dhīrāt
धीराभ्याम्
dhīrābhyām
धीरेभ्यः
dhīrebhyaḥ
Genitive धीरस्य
dhīrasya
धीरयोः
dhīrayoḥ
धीराणाम्
dhīrāṇām
Locative धीरे
dhīre
धीरयोः
dhīrayoḥ
धीरेषु
dhīreṣu
Notes
  • ¹Vedic

References edit

  • Monier Williams (1899) “धीर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 517, column 1.
  • Hellwig, Oliver (2010-2024) “dhīra”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.