पर्युषितभोजिन्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of पर्युषित (paryuṣita, stale, unfresh) +‎ भोजिन् (bhojin, one who eats/enjoys).

Pronunciation

edit

Noun

edit

पर्युषितभोजिन् (paryuṣitabhojin) stemm

  1. one who eats stale food
  2. a worm

Declension

edit
Masculine in-stem declension of पर्युषितभोजिन् (paryuṣitabhojin)
Singular Dual Plural
Nominative पर्युषितभोजी
paryuṣitabhojī
पर्युषितभोजिनौ / पर्युषितभोजिना¹
paryuṣitabhojinau / paryuṣitabhojinā¹
पर्युषितभोजिनः
paryuṣitabhojinaḥ
Vocative पर्युषितभोजिन्
paryuṣitabhojin
पर्युषितभोजिनौ / पर्युषितभोजिना¹
paryuṣitabhojinau / paryuṣitabhojinā¹
पर्युषितभोजिनः
paryuṣitabhojinaḥ
Accusative पर्युषितभोजिनम्
paryuṣitabhojinam
पर्युषितभोजिनौ / पर्युषितभोजिना¹
paryuṣitabhojinau / paryuṣitabhojinā¹
पर्युषितभोजिनः
paryuṣitabhojinaḥ
Instrumental पर्युषितभोजिना
paryuṣitabhojinā
पर्युषितभोजिभ्याम्
paryuṣitabhojibhyām
पर्युषितभोजिभिः
paryuṣitabhojibhiḥ
Dative पर्युषितभोजिने
paryuṣitabhojine
पर्युषितभोजिभ्याम्
paryuṣitabhojibhyām
पर्युषितभोजिभ्यः
paryuṣitabhojibhyaḥ
Ablative पर्युषितभोजिनः
paryuṣitabhojinaḥ
पर्युषितभोजिभ्याम्
paryuṣitabhojibhyām
पर्युषितभोजिभ्यः
paryuṣitabhojibhyaḥ
Genitive पर्युषितभोजिनः
paryuṣitabhojinaḥ
पर्युषितभोजिनोः
paryuṣitabhojinoḥ
पर्युषितभोजिनाम्
paryuṣitabhojinām
Locative पर्युषितभोजिनि
paryuṣitabhojini
पर्युषितभोजिनोः
paryuṣitabhojinoḥ
पर्युषितभोजिषु
paryuṣitabhojiṣu
Notes
  • ¹Vedic

Further reading

edit