प्रधान

Hindi edit

Etymology edit

Borrowed from Sanskrit प्रधान (pradhāna).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pɾə.d̪ʱɑːn/, [pɾɐ.d̪ʱä̃ːn]

Adjective edit

प्रधान (pradhān) (indeclinable)

  1. chief, foremost, prime
  2. pre-eminent
  3. better, superior

Noun edit

प्रधान (pradhānm

  1. master, head
  2. principal

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Inherited from Proto-Indo-Iranian *pradʰaHnás, from Proto-Indo-European *pro-dʰeh₁-nós, from *pro- (forward) +‎ *dʰeh₁- (to place) +‎ *-nós (adjectival suffix).

Adjective edit

प्रधान (pradhāna)

  1. chief, foremost, most important
  2. pre-eminent
  3. better, superior (MBh., Kāv., etc.)

Declension edit

Masculine a-stem declension of प्रधान
Nom. sg. प्रधानः (pradhānaḥ)
Gen. sg. प्रधानस्य (pradhānasya)
Singular Dual Plural
Nominative प्रधानः (pradhānaḥ) प्रधानौ (pradhānau) प्रधानाः (pradhānāḥ)
Vocative प्रधान (pradhāna) प्रधानौ (pradhānau) प्रधानाः (pradhānāḥ)
Accusative प्रधानम् (pradhānam) प्रधानौ (pradhānau) प्रधानान् (pradhānān)
Instrumental प्रधानेन (pradhānena) प्रधानाभ्याम् (pradhānābhyām) प्रधानैः (pradhānaiḥ)
Dative प्रधानाय (pradhānāya) प्रधानाभ्याम् (pradhānābhyām) प्रधानेभ्यः (pradhānebhyaḥ)
Ablative प्रधानात् (pradhānāt) प्रधानाभ्याम् (pradhānābhyām) प्रधानेभ्यः (pradhānebhyaḥ)
Genitive प्रधानस्य (pradhānasya) प्रधानयोः (pradhānayoḥ) प्रधानानाम् (pradhānānām)
Locative प्रधाने (pradhāne) प्रधानयोः (pradhānayoḥ) प्रधानेषु (pradhāneṣu)
Feminine ā-stem declension of प्रधान
Nom. sg. प्रधाना (pradhānā)
Gen. sg. प्रधानायाः (pradhānāyāḥ)
Singular Dual Plural
Nominative प्रधाना (pradhānā) प्रधाने (pradhāne) प्रधानाः (pradhānāḥ)
Vocative प्रधाने (pradhāne) प्रधाने (pradhāne) प्रधानाः (pradhānāḥ)
Accusative प्रधानाम् (pradhānām) प्रधाने (pradhāne) प्रधानाः (pradhānāḥ)
Instrumental प्रधानया (pradhānayā) प्रधानाभ्याम् (pradhānābhyām) प्रधानाभिः (pradhānābhiḥ)
Dative प्रधानायै (pradhānāyai) प्रधानाभ्याम् (pradhānābhyām) प्रधानाभ्यः (pradhānābhyaḥ)
Ablative प्रधानायाः (pradhānāyāḥ) प्रधानाभ्याम् (pradhānābhyām) प्रधानाभ्यः (pradhānābhyaḥ)
Genitive प्रधानायाः (pradhānāyāḥ) प्रधानयोः (pradhānayoḥ) प्रधानानाम् (pradhānānām)
Locative प्रधानायाम् (pradhānāyām) प्रधानयोः (pradhānayoḥ) प्रधानासु (pradhānāsu)
Neuter a-stem declension of प्रधान
Nom. sg. प्रधानम् (pradhānam)
Gen. sg. प्रधानस्य (pradhānasya)
Singular Dual Plural
Nominative प्रधानम् (pradhānam) प्रधाने (pradhāne) प्रधानानि (pradhānāni)
Vocative प्रधान (pradhāna) प्रधाने (pradhāne) प्रधानानि (pradhānāni)
Accusative प्रधानम् (pradhānam) प्रधाने (pradhāne) प्रधानानि (pradhānāni)
Instrumental प्रधानेन (pradhānena) प्रधानाभ्याम् (pradhānābhyām) प्रधानैः (pradhānaiḥ)
Dative प्रधानाय (pradhānāya) प्रधानाभ्याम् (pradhānābhyām) प्रधानेभ्यः (pradhānebhyaḥ)
Ablative प्रधानात् (pradhānāt) प्रधानाभ्याम् (pradhānābhyām) प्रधानेभ्यः (pradhānebhyaḥ)
Genitive प्रधानस्य (pradhānasya) प्रधानयोः (pradhānayoḥ) प्रधानानाम् (pradhānānām)
Locative प्रधाने (pradhāne) प्रधानयोः (pradhānayoḥ) प्रधानेषु (pradhāneṣu)

Noun edit

प्रधान (pradhāna) stemm

  1. name of a king (MBh.)
  2. chief companion to the king, noble (L.)
  3. elephant driver (L.)

Declension edit

Masculine a-stem declension of प्रधान
Nom. sg. प्रधानः (pradhānaḥ)
Gen. sg. प्रधानस्य (pradhānasya)
Singular Dual Plural
Nominative प्रधानः (pradhānaḥ) प्रधानौ (pradhānau) प्रधानाः (pradhānāḥ)
Vocative प्रधान (pradhāna) प्रधानौ (pradhānau) प्रधानाः (pradhānāḥ)
Accusative प्रधानम् (pradhānam) प्रधानौ (pradhānau) प्रधानान् (pradhānān)
Instrumental प्रधानेन (pradhānena) प्रधानाभ्याम् (pradhānābhyām) प्रधानैः (pradhānaiḥ)
Dative प्रधानाय (pradhānāya) प्रधानाभ्याम् (pradhānābhyām) प्रधानेभ्यः (pradhānebhyaḥ)
Ablative प्रधानात् (pradhānāt) प्रधानाभ्याम् (pradhānābhyām) प्रधानेभ्यः (pradhānebhyaḥ)
Genitive प्रधानस्य (pradhānasya) प्रधानयोः (pradhānayoḥ) प्रधानानाम् (pradhānānām)
Locative प्रधाने (pradhāne) प्रधानयोः (pradhānayoḥ) प्रधानेषु (pradhāneṣu)

Noun edit

प्रधान (pradhāna) stemn

  1. the most important or essential part of something (KātyŚr., Mn., MBh., etc.)
  2. origin of the universe, original matter (IW.)
  3. base matter (Sarvad.)
  4. universal soul (L.)
  5. intellect, understanding (L.)
  6. chief companion to the king, noble (L.)
  7. elephant driver (L.)
  8. (grammar) the primary member of a compound

Declension edit

Neuter a-stem declension of प्रधान
Nom. sg. प्रधानम् (pradhānam)
Gen. sg. प्रधानस्य (pradhānasya)
Singular Dual Plural
Nominative प्रधानम् (pradhānam) प्रधाने (pradhāne) प्रधानानि (pradhānāni)
Vocative प्रधान (pradhāna) प्रधाने (pradhāne) प्रधानानि (pradhānāni)
Accusative प्रधानम् (pradhānam) प्रधाने (pradhāne) प्रधानानि (pradhānāni)
Instrumental प्रधानेन (pradhānena) प्रधानाभ्याम् (pradhānābhyām) प्रधानैः (pradhānaiḥ)
Dative प्रधानाय (pradhānāya) प्रधानाभ्याम् (pradhānābhyām) प्रधानेभ्यः (pradhānebhyaḥ)
Ablative प्रधानात् (pradhānāt) प्रधानाभ्याम् (pradhānābhyām) प्रधानेभ्यः (pradhānebhyaḥ)
Genitive प्रधानस्य (pradhānasya) प्रधानयोः (pradhānayoḥ) प्रधानानाम् (pradhānānām)
Locative प्रधाने (pradhāne) प्रधानयोः (pradhānayoḥ) प्रधानेषु (pradhāneṣu)

Descendants edit

  • Bengali: প্রধান (prodhan)
  • Hindi: प्रधान (pradhān)
  • Indonesian: perdana
  • Malay: perdana (ڤردان)

References edit