Hindi edit

Etymology edit

Borrowed from Classical Persian واه (wāh), from Arabic. Compare modern Persian وا ().

Interjection edit

वाह (vāh) (Urdu spelling واہ)

  1. wow, whoa
    वाह, एक और बार!
    vāh, ek aur bār!
    Wow, encore!

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of वह् (vah, “to carry, ride”, root) +‎ -अ (-a).

Pronunciation edit

Noun edit

वाह (vā́ha) stemm

  1. wind
  2. draught animal
  3. current
  4. carriage
  5. flow
  6. the act of riding
  7. measure of capacity
  8. driving
  9. conveyance
  10. car
  11. bull
  12. bearer
  13. the act of pulling or drawing
  14. vehicle
  15. porter
  16. donkey

Declension edit

Masculine a-stem declension of वाह (vā́ha)
Singular Dual Plural
Nominative वाहः
vā́haḥ
वाहौ / वाहा¹
vā́hau / vā́hā¹
वाहाः / वाहासः¹
vā́hāḥ / vā́hāsaḥ¹
Vocative वाह
vā́ha
वाहौ / वाहा¹
vā́hau / vā́hā¹
वाहाः / वाहासः¹
vā́hāḥ / vā́hāsaḥ¹
Accusative वाहम्
vā́ham
वाहौ / वाहा¹
vā́hau / vā́hā¹
वाहान्
vā́hān
Instrumental वाहेन
vā́hena
वाहाभ्याम्
vā́hābhyām
वाहैः / वाहेभिः¹
vā́haiḥ / vā́hebhiḥ¹
Dative वाहाय
vā́hāya
वाहाभ्याम्
vā́hābhyām
वाहेभ्यः
vā́hebhyaḥ
Ablative वाहात्
vā́hāt
वाहाभ्याम्
vā́hābhyām
वाहेभ्यः
vā́hebhyaḥ
Genitive वाहस्य
vā́hasya
वाहयोः
vā́hayoḥ
वाहानाम्
vā́hānām
Locative वाहे
vā́he
वाहयोः
vā́hayoḥ
वाहेषु
vā́heṣu
Notes
  • ¹Vedic

Adjective edit

वाह (vāha) stem

  1. carrying, conveying
  2. undergoing
  3. pulling, drawing
  4. riding
  5. driving

Declension edit

Masculine a-stem declension of वाह (vā́ha)
Singular Dual Plural
Nominative वाहः
vā́haḥ
वाहौ / वाहा¹
vā́hau / vā́hā¹
वाहाः / वाहासः¹
vā́hāḥ / vā́hāsaḥ¹
Vocative वाह
vā́ha
वाहौ / वाहा¹
vā́hau / vā́hā¹
वाहाः / वाहासः¹
vā́hāḥ / vā́hāsaḥ¹
Accusative वाहम्
vā́ham
वाहौ / वाहा¹
vā́hau / vā́hā¹
वाहान्
vā́hān
Instrumental वाहेन
vā́hena
वाहाभ्याम्
vā́hābhyām
वाहैः / वाहेभिः¹
vā́haiḥ / vā́hebhiḥ¹
Dative वाहाय
vā́hāya
वाहाभ्याम्
vā́hābhyām
वाहेभ्यः
vā́hebhyaḥ
Ablative वाहात्
vā́hāt
वाहाभ्याम्
vā́hābhyām
वाहेभ्यः
vā́hebhyaḥ
Genitive वाहस्य
vā́hasya
वाहयोः
vā́hayoḥ
वाहानाम्
vā́hānām
Locative वाहे
vā́he
वाहयोः
vā́hayoḥ
वाहेषु
vā́heṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वाहा (vā́hā)
Singular Dual Plural
Nominative वाहा
vā́hā
वाहे
vā́he
वाहाः
vā́hāḥ
Vocative वाहे
vā́he
वाहे
vā́he
वाहाः
vā́hāḥ
Accusative वाहाम्
vā́hām
वाहे
vā́he
वाहाः
vā́hāḥ
Instrumental वाहया / वाहा¹
vā́hayā / vā́hā¹
वाहाभ्याम्
vā́hābhyām
वाहाभिः
vā́hābhiḥ
Dative वाहायै
vā́hāyai
वाहाभ्याम्
vā́hābhyām
वाहाभ्यः
vā́hābhyaḥ
Ablative वाहायाः / वाहायै²
vā́hāyāḥ / vā́hāyai²
वाहाभ्याम्
vā́hābhyām
वाहाभ्यः
vā́hābhyaḥ
Genitive वाहायाः / वाहायै²
vā́hāyāḥ / vā́hāyai²
वाहयोः
vā́hayoḥ
वाहानाम्
vā́hānām
Locative वाहायाम्
vā́hāyām
वाहयोः
vā́hayoḥ
वाहासु
vā́hāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वाह (vā́ha)
Singular Dual Plural
Nominative वाहम्
vā́ham
वाहे
vā́he
वाहानि / वाहा¹
vā́hāni / vā́hā¹
Vocative वाह
vā́ha
वाहे
vā́he
वाहानि / वाहा¹
vā́hāni / vā́hā¹
Accusative वाहम्
vā́ham
वाहे
vā́he
वाहानि / वाहा¹
vā́hāni / vā́hā¹
Instrumental वाहेन
vā́hena
वाहाभ्याम्
vā́hābhyām
वाहैः / वाहेभिः¹
vā́haiḥ / vā́hebhiḥ¹
Dative वाहाय
vā́hāya
वाहाभ्याम्
vā́hābhyām
वाहेभ्यः
vā́hebhyaḥ
Ablative वाहात्
vā́hāt
वाहाभ्याम्
vā́hābhyām
वाहेभ्यः
vā́hebhyaḥ
Genitive वाहस्य
vā́hasya
वाहयोः
vā́hayoḥ
वाहानाम्
vā́hānām
Locative वाहे
vā́he
वाहयोः
vā́hayoḥ
वाहेषु
vā́heṣu
Notes
  • ¹Vedic