See also: शमा

Hindi edit

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʃɑːm/, [ʃä̃ːm]
  • (file)

Etymology 1 edit

Borrowed from Classical Persian شام (šām), from Proto-Iranian *xšáfnyah. Cognate with Sanskrit क्षप् (kṣap, night); despite phonetic and semantic similarity, not related to Sanskrit श्यामा (śyāmā, night, shadow), which derives from a different root.

Noun edit

शाम (śāmf (Urdu spelling شام)

  1. evening
    Synonym: सांझ (sāñjh)
    क्या शाम का समय आपके अनुकूल होगा?
    kyā śām kā samay āpke anukūl hogā?
    Will a time in the evening suit you?
Declension edit

Etymology 2 edit

Borrowed from Classical Persian شام (šām), from Arabic شَام (šām), originally meaning 'left-hand side', i.e. 'north' (when looking towards sunrise). Compare Gujarati શામ (śām).

Proper noun edit

शाम (śāmf (Urdu spelling شام)

  1. Syria (a country in West Asia, in the Middle East)

Etymology 3 edit

From Sanskrit श्याम (śyāma).

Proper noun edit

शाम (śāmm (Urdu spelling شام)

  1. an epithet of Krishna
  2. a male given name, Sham, from Sanskrit

Etymology 4 edit

Inherited from Sanskrit शम्बा (śambā).

Noun edit

शाम (śāmm (Urdu spelling شام)

  1. ferrule (of a stick, etc.), metal end
Declension edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative the root शम् (śam).

Pronunciation edit

Adjective edit

शाम (śāmá) stem

  1. appeasing, curing, having curative properties

Declension edit

Masculine a-stem declension of शाम (śāmá)
Singular Dual Plural
Nominative शामः
śāmáḥ
शामौ / शामा¹
śāmaú / śāmā́¹
शामाः / शामासः¹
śāmā́ḥ / śāmā́saḥ¹
Vocative शाम
śā́ma
शामौ / शामा¹
śā́mau / śā́mā¹
शामाः / शामासः¹
śā́māḥ / śā́māsaḥ¹
Accusative शामम्
śāmám
शामौ / शामा¹
śāmaú / śāmā́¹
शामान्
śāmā́n
Instrumental शामेन
śāména
शामाभ्याम्
śāmā́bhyām
शामैः / शामेभिः¹
śāmaíḥ / śāmébhiḥ¹
Dative शामाय
śāmā́ya
शामाभ्याम्
śāmā́bhyām
शामेभ्यः
śāmébhyaḥ
Ablative शामात्
śāmā́t
शामाभ्याम्
śāmā́bhyām
शामेभ्यः
śāmébhyaḥ
Genitive शामस्य
śāmásya
शामयोः
śāmáyoḥ
शामानाम्
śāmā́nām
Locative शामे
śāmé
शामयोः
śāmáyoḥ
शामेषु
śāméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शामा (śāmā́)
Singular Dual Plural
Nominative शामा
śāmā́
शामे
śāmé
शामाः
śāmā́ḥ
Vocative शामे
śā́me
शामे
śā́me
शामाः
śā́māḥ
Accusative शामाम्
śāmā́m
शामे
śāmé
शामाः
śāmā́ḥ
Instrumental शामया / शामा¹
śāmáyā / śāmā́¹
शामाभ्याम्
śāmā́bhyām
शामाभिः
śāmā́bhiḥ
Dative शामायै
śāmā́yai
शामाभ्याम्
śāmā́bhyām
शामाभ्यः
śāmā́bhyaḥ
Ablative शामायाः / शामायै²
śāmā́yāḥ / śāmā́yai²
शामाभ्याम्
śāmā́bhyām
शामाभ्यः
śāmā́bhyaḥ
Genitive शामायाः / शामायै²
śāmā́yāḥ / śāmā́yai²
शामयोः
śāmáyoḥ
शामानाम्
śāmā́nām
Locative शामायाम्
śāmā́yām
शामयोः
śāmáyoḥ
शामासु
śāmā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शाम (śāmá)
Singular Dual Plural
Nominative शामम्
śāmám
शामे
śāmé
शामानि / शामा¹
śāmā́ni / śāmā́¹
Vocative शाम
śā́ma
शामे
śā́me
शामानि / शामा¹
śā́māni / śā́mā¹
Accusative शामम्
śāmám
शामे
śāmé
शामानि / शामा¹
śāmā́ni / śāmā́¹
Instrumental शामेन
śāména
शामाभ्याम्
śāmā́bhyām
शामैः / शामेभिः¹
śāmaíḥ / śāmébhiḥ¹
Dative शामाय
śāmā́ya
शामाभ्याम्
śāmā́bhyām
शामेभ्यः
śāmébhyaḥ
Ablative शामात्
śāmā́t
शामाभ्याम्
śāmā́bhyām
शामेभ्यः
śāmébhyaḥ
Genitive शामस्य
śāmásya
शामयोः
śāmáyoḥ
शामानाम्
śāmā́nām
Locative शामे
śāmé
शामयोः
śāmáyoḥ
शामेषु
śāméṣu
Notes
  • ¹Vedic

References edit