अंसत्र

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From अंस (áṃsa, shoulder) +‎ त्र (tra, protecting).

Pronunciation

edit

Noun

edit

अंसत्र (áṃsatra) stemn

  1. armour protecting the shoulders, pauldron
  2. a bow

Declension

edit
Neuter a-stem declension of अंसत्र (áṃsatra)
Singular Dual Plural
Nominative अंसत्रम्
áṃsatram
अंसत्रे
áṃsatre
अंसत्राणि / अंसत्रा¹
áṃsatrāṇi / áṃsatrā¹
Vocative अंसत्र
áṃsatra
अंसत्रे
áṃsatre
अंसत्राणि / अंसत्रा¹
áṃsatrāṇi / áṃsatrā¹
Accusative अंसत्रम्
áṃsatram
अंसत्रे
áṃsatre
अंसत्राणि / अंसत्रा¹
áṃsatrāṇi / áṃsatrā¹
Instrumental अंसत्रेण
áṃsatreṇa
अंसत्राभ्याम्
áṃsatrābhyām
अंसत्रैः / अंसत्रेभिः¹
áṃsatraiḥ / áṃsatrebhiḥ¹
Dative अंसत्राय
áṃsatrāya
अंसत्राभ्याम्
áṃsatrābhyām
अंसत्रेभ्यः
áṃsatrebhyaḥ
Ablative अंसत्रात्
áṃsatrāt
अंसत्राभ्याम्
áṃsatrābhyām
अंसत्रेभ्यः
áṃsatrebhyaḥ
Genitive अंसत्रस्य
áṃsatrasya
अंसत्रयोः
áṃsatrayoḥ
अंसत्राणाम्
áṃsatrāṇām
Locative अंसत्रे
áṃsatre
अंसत्रयोः
áṃsatrayoḥ
अंसत्रेषु
áṃsatreṣu
Notes
  • ¹Vedic

Derived terms

edit

References

edit