Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit अकथित (akathita). By surface analysis, अ- (a-) +‎ कथित (kathit). Compare Marathi अकथित (akthit).

Pronunciation

edit
  • (Delhi) IPA(key): /ə.kə.t̪ʰɪt̪/, [ɐ.kɐ.t̪ʰɪt̪]

Adjective

edit

अकथित (akathit) (indeclinable)

  1. (formal, rare) untold, unspoken, unsaid
    Synonym: अनकहा (anakhā)

References

edit

Marathi

edit

Etymology

edit

Learned borrowing from Sanskrit अकथित (akathita). Cognate with Hindi अकथित (akathit).

Pronunciation

edit
  • IPA(key): /ək.t̪ʰit̪/, [ək.t̪ʰiːt̪]

Adjective

edit

अकथित (akthit)

  1. untold, unspoken, unsaid

References

edit
  • Molesworth, James Thomas (1857) “अकथित”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950) “अकथित”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ)

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From अ- (a-) +‎ कथित (kathita).

Pronunciation

edit

Adjective

edit

अकथित (akathita) stem

  1. untold, unspoken, unsaid, unmentioned, undiscussed

Declension

edit
Masculine a-stem declension of अकथित
singular dual plural
nominative अकथितः (akathitaḥ) अकथितौ (akathitau)
अकथिता¹ (akathitā¹)
अकथिताः (akathitāḥ)
अकथितासः¹ (akathitāsaḥ¹)
accusative अकथितम् (akathitam) अकथितौ (akathitau)
अकथिता¹ (akathitā¹)
अकथितान् (akathitān)
instrumental अकथितेन (akathitena) अकथिताभ्याम् (akathitābhyām) अकथितैः (akathitaiḥ)
अकथितेभिः¹ (akathitebhiḥ¹)
dative अकथिताय (akathitāya) अकथिताभ्याम् (akathitābhyām) अकथितेभ्यः (akathitebhyaḥ)
ablative अकथितात् (akathitāt) अकथिताभ्याम् (akathitābhyām) अकथितेभ्यः (akathitebhyaḥ)
genitive अकथितस्य (akathitasya) अकथितयोः (akathitayoḥ) अकथितानाम् (akathitānām)
locative अकथिते (akathite) अकथितयोः (akathitayoḥ) अकथितेषु (akathiteṣu)
vocative अकथित (akathita) अकथितौ (akathitau)
अकथिता¹ (akathitā¹)
अकथिताः (akathitāḥ)
अकथितासः¹ (akathitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अकथिता
singular dual plural
nominative अकथिता (akathitā) अकथिते (akathite) अकथिताः (akathitāḥ)
accusative अकथिताम् (akathitām) अकथिते (akathite) अकथिताः (akathitāḥ)
instrumental अकथितया (akathitayā)
अकथिता¹ (akathitā¹)
अकथिताभ्याम् (akathitābhyām) अकथिताभिः (akathitābhiḥ)
dative अकथितायै (akathitāyai) अकथिताभ्याम् (akathitābhyām) अकथिताभ्यः (akathitābhyaḥ)
ablative अकथितायाः (akathitāyāḥ)
अकथितायै² (akathitāyai²)
अकथिताभ्याम् (akathitābhyām) अकथिताभ्यः (akathitābhyaḥ)
genitive अकथितायाः (akathitāyāḥ)
अकथितायै² (akathitāyai²)
अकथितयोः (akathitayoḥ) अकथितानाम् (akathitānām)
locative अकथितायाम् (akathitāyām) अकथितयोः (akathitayoḥ) अकथितासु (akathitāsu)
vocative अकथिते (akathite) अकथिते (akathite) अकथिताः (akathitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अकथित
singular dual plural
nominative अकथितम् (akathitam) अकथिते (akathite) अकथितानि (akathitāni)
अकथिता¹ (akathitā¹)
accusative अकथितम् (akathitam) अकथिते (akathite) अकथितानि (akathitāni)
अकथिता¹ (akathitā¹)
instrumental अकथितेन (akathitena) अकथिताभ्याम् (akathitābhyām) अकथितैः (akathitaiḥ)
अकथितेभिः¹ (akathitebhiḥ¹)
dative अकथिताय (akathitāya) अकथिताभ्याम् (akathitābhyām) अकथितेभ्यः (akathitebhyaḥ)
ablative अकथितात् (akathitāt) अकथिताभ्याम् (akathitābhyām) अकथितेभ्यः (akathitebhyaḥ)
genitive अकथितस्य (akathitasya) अकथितयोः (akathitayoḥ) अकथितानाम् (akathitānām)
locative अकथिते (akathite) अकथितयोः (akathitayoḥ) अकथितेषु (akathiteṣu)
vocative अकथित (akathita) अकथिते (akathite) अकथितानि (akathitāni)
अकथिता¹ (akathitā¹)
  • ¹Vedic

Descendants

edit
  • Marathi: अकथित (akthit) (learned)
  • Hindi: अकथित (akathit) (learned)

References

edit
  • Arthur Anthony Macdonell (1893) “अकथित”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • Hellwig, Oliver (2010–2025) “akathita”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.