Hindi edit

Etymology edit

Borrowed from Sanskrit कथित (kathita).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /kə.t̪ʰɪt̪/, [kɐ.t̪ʰɪt̪]

Adjective edit

कथित (kathit) (indeclinable)

  1. said, spoken
    Synonym: कहा हुआ (kahā huā)
  2. narrated

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root कथ् (kath) +‎ -इत (-ita).

Pronunciation edit

Adjective edit

कथित (kathitá) stem

  1. told, spoken, said, mentioned, discussed

Declension edit

Masculine a-stem declension of कथित (kathitá)
Singular Dual Plural
Nominative कथितः
kathitáḥ
कथितौ / कथिता¹
kathitaú / kathitā́¹
कथिताः / कथितासः¹
kathitā́ḥ / kathitā́saḥ¹
Vocative कथित
káthita
कथितौ / कथिता¹
káthitau / káthitā¹
कथिताः / कथितासः¹
káthitāḥ / káthitāsaḥ¹
Accusative कथितम्
kathitám
कथितौ / कथिता¹
kathitaú / kathitā́¹
कथितान्
kathitā́n
Instrumental कथितेन
kathiténa
कथिताभ्याम्
kathitā́bhyām
कथितैः / कथितेभिः¹
kathitaíḥ / kathitébhiḥ¹
Dative कथिताय
kathitā́ya
कथिताभ्याम्
kathitā́bhyām
कथितेभ्यः
kathitébhyaḥ
Ablative कथितात्
kathitā́t
कथिताभ्याम्
kathitā́bhyām
कथितेभ्यः
kathitébhyaḥ
Genitive कथितस्य
kathitásya
कथितयोः
kathitáyoḥ
कथितानाम्
kathitā́nām
Locative कथिते
kathité
कथितयोः
kathitáyoḥ
कथितेषु
kathitéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कथिता (kathitā́)
Singular Dual Plural
Nominative कथिता
kathitā́
कथिते
kathité
कथिताः
kathitā́ḥ
Vocative कथिते
káthite
कथिते
káthite
कथिताः
káthitāḥ
Accusative कथिताम्
kathitā́m
कथिते
kathité
कथिताः
kathitā́ḥ
Instrumental कथितया / कथिता¹
kathitáyā / kathitā́¹
कथिताभ्याम्
kathitā́bhyām
कथिताभिः
kathitā́bhiḥ
Dative कथितायै
kathitā́yai
कथिताभ्याम्
kathitā́bhyām
कथिताभ्यः
kathitā́bhyaḥ
Ablative कथितायाः / कथितायै²
kathitā́yāḥ / kathitā́yai²
कथिताभ्याम्
kathitā́bhyām
कथिताभ्यः
kathitā́bhyaḥ
Genitive कथितायाः / कथितायै²
kathitā́yāḥ / kathitā́yai²
कथितयोः
kathitáyoḥ
कथितानाम्
kathitā́nām
Locative कथितायाम्
kathitā́yām
कथितयोः
kathitáyoḥ
कथितासु
kathitā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कथित (kathitá)
Singular Dual Plural
Nominative कथितम्
kathitám
कथिते
kathité
कथितानि / कथिता¹
kathitā́ni / kathitā́¹
Vocative कथित
káthita
कथिते
káthite
कथितानि / कथिता¹
káthitāni / káthitā¹
Accusative कथितम्
kathitám
कथिते
kathité
कथितानि / कथिता¹
kathitā́ni / kathitā́¹
Instrumental कथितेन
kathiténa
कथिताभ्याम्
kathitā́bhyām
कथितैः / कथितेभिः¹
kathitaíḥ / kathitébhiḥ¹
Dative कथिताय
kathitā́ya
कथिताभ्याम्
kathitā́bhyām
कथितेभ्यः
kathitébhyaḥ
Ablative कथितात्
kathitā́t
कथिताभ्याम्
kathitā́bhyām
कथितेभ्यः
kathitébhyaḥ
Genitive कथितस्य
kathitásya
कथितयोः
kathitáyoḥ
कथितानाम्
kathitā́nām
Locative कथिते
kathité
कथितयोः
kathitáyoḥ
कथितेषु
kathitéṣu
Notes
  • ¹Vedic

Descendants edit

  • Marathi: कथित (kathit) (learned)
  • Hindi: कथित (kathit) (learned)

References edit

  • Arthur Anthony Macdonell (1893), “कथित”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • Hellwig, Oliver (2010-2024) “kathita”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.