अकार्य

Sanskrit edit

Alternative scripts edit

Etymology edit

अ- (a-) +‎ कार्य (kārya)

Pronunciation edit

Adjective edit

अकार्य (akārya)

  1. not to be done, improper

Noun edit

अकार्य (akārya) stemn

  1. criminal action

Declension edit

Neuter a-stem declension of अकार्य
Nom. sg. अकार्यम् (akāryam)
Gen. sg. अकार्यस्य (akāryasya)
Singular Dual Plural
Nominative अकार्यम् (akāryam) अकार्ये (akārye) अकार्यानि (akāryāni)
Vocative अकार्य (akārya) अकार्ये (akārye) अकार्यानि (akāryāni)
Accusative अकार्यम् (akāryam) अकार्ये (akārye) अकार्यानि (akāryāni)
Instrumental अकार्येन (akāryena) अकार्याभ्याम् (akāryābhyām) अकार्यैः (akāryaiḥ)
Dative अकार्याय (akāryāya) अकार्याभ्याम् (akāryābhyām) अकार्येभ्यः (akāryebhyaḥ)
Ablative अकार्यात् (akāryāt) अकार्याभ्याम् (akāryābhyām) अकार्येभ्यः (akāryebhyaḥ)
Genitive अकार्यस्य (akāryasya) अकार्ययोः (akāryayoḥ) अकार्यानाम् (akāryānām)
Locative अकार्ये (akārye) अकार्ययोः (akāryayoḥ) अकार्येषु (akāryeṣu)