Hindi

edit

Etymology

edit

Borrowed from Sanskrit अकाल (akāla).

Pronunciation

edit
  • (Delhi) IPA(key): /ə.kɑːl/, [ɐ.käːl]
  • Audio:(file)

Noun

edit

अकाल (akālm (Urdu spelling اکال)

  1. famine; scarcity
    देश में बहुत भयानक अकाल पड़ा है।
    deś mẽ bahut bhayānak akāl paṛā hai.
    There is a terrible famine happening in the nation.
  2. an inopportune time
  3. (Sikhism) timeless

Declension

edit

Adjective

edit

अकाल (akāl) (indeclinable, Urdu spelling اکال)

  1. untimely, unseasonable, inopportune, premature

See also

edit

References

edit

Sanskrit

edit

Alternative forms

edit

Etymology

edit

From अ- (a-, not) +‎ काल (kāla, time), literally, not the right time.

Pronunciation

edit

Adjective

edit

अकाल (akāla) stem

  1. unseasonable

Declension

edit
Masculine a-stem declension of अकाल (akāla)
Singular Dual Plural
Nominative अकालः
akālaḥ
अकालौ / अकाला¹
akālau / akālā¹
अकालाः / अकालासः¹
akālāḥ / akālāsaḥ¹
Vocative अकाल
akāla
अकालौ / अकाला¹
akālau / akālā¹
अकालाः / अकालासः¹
akālāḥ / akālāsaḥ¹
Accusative अकालम्
akālam
अकालौ / अकाला¹
akālau / akālā¹
अकालान्
akālān
Instrumental अकालेन
akālena
अकालाभ्याम्
akālābhyām
अकालैः / अकालेभिः¹
akālaiḥ / akālebhiḥ¹
Dative अकालाय
akālāya
अकालाभ्याम्
akālābhyām
अकालेभ्यः
akālebhyaḥ
Ablative अकालात्
akālāt
अकालाभ्याम्
akālābhyām
अकालेभ्यः
akālebhyaḥ
Genitive अकालस्य
akālasya
अकालयोः
akālayoḥ
अकालानाम्
akālānām
Locative अकाले
akāle
अकालयोः
akālayoḥ
अकालेषु
akāleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अकाला (akālā)
Singular Dual Plural
Nominative अकाला
akālā
अकाले
akāle
अकालाः
akālāḥ
Vocative अकाले
akāle
अकाले
akāle
अकालाः
akālāḥ
Accusative अकालाम्
akālām
अकाले
akāle
अकालाः
akālāḥ
Instrumental अकालया / अकाला¹
akālayā / akālā¹
अकालाभ्याम्
akālābhyām
अकालाभिः
akālābhiḥ
Dative अकालायै
akālāyai
अकालाभ्याम्
akālābhyām
अकालाभ्यः
akālābhyaḥ
Ablative अकालायाः / अकालायै²
akālāyāḥ / akālāyai²
अकालाभ्याम्
akālābhyām
अकालाभ्यः
akālābhyaḥ
Genitive अकालायाः / अकालायै²
akālāyāḥ / akālāyai²
अकालयोः
akālayoḥ
अकालानाम्
akālānām
Locative अकालायाम्
akālāyām
अकालयोः
akālayoḥ
अकालासु
akālāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अकाल (akāla)
Singular Dual Plural
Nominative अकालम्
akālam
अकाले
akāle
अकालानि / अकाला¹
akālāni / akālā¹
Vocative अकाल
akāla
अकाले
akāle
अकालानि / अकाला¹
akālāni / akālā¹
Accusative अकालम्
akālam
अकाले
akāle
अकालानि / अकाला¹
akālāni / akālā¹
Instrumental अकालेन
akālena
अकालाभ्याम्
akālābhyām
अकालैः / अकालेभिः¹
akālaiḥ / akālebhiḥ¹
Dative अकालाय
akālāya
अकालाभ्याम्
akālābhyām
अकालेभ्यः
akālebhyaḥ
Ablative अकालात्
akālāt
अकालाभ्याम्
akālābhyām
अकालेभ्यः
akālebhyaḥ
Genitive अकालस्य
akālasya
अकालयोः
akālayoḥ
अकालानाम्
akālānām
Locative अकाले
akāle
अकालयोः
akālayoḥ
अकालेषु
akāleṣu
Notes
  • ¹Vedic

Noun

edit

अकाल (akāla) stemm

  1. a wrong or bad time

Declension

edit
Masculine a-stem declension of अकाल (akāla)
Singular Dual Plural
Nominative अकालः
akālaḥ
अकालौ / अकाला¹
akālau / akālā¹
अकालाः / अकालासः¹
akālāḥ / akālāsaḥ¹
Vocative अकाल
akāla
अकालौ / अकाला¹
akālau / akālā¹
अकालाः / अकालासः¹
akālāḥ / akālāsaḥ¹
Accusative अकालम्
akālam
अकालौ / अकाला¹
akālau / akālā¹
अकालान्
akālān
Instrumental अकालेन
akālena
अकालाभ्याम्
akālābhyām
अकालैः / अकालेभिः¹
akālaiḥ / akālebhiḥ¹
Dative अकालाय
akālāya
अकालाभ्याम्
akālābhyām
अकालेभ्यः
akālebhyaḥ
Ablative अकालात्
akālāt
अकालाभ्याम्
akālābhyām
अकालेभ्यः
akālebhyaḥ
Genitive अकालस्य
akālasya
अकालयोः
akālayoḥ
अकालानाम्
akālānām
Locative अकाले
akāle
अकालयोः
akālayoḥ
अकालेषु
akāleṣu
Notes
  • ¹Vedic

Descendants

edit