Sanskrit

edit

Alternative forms

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation

edit

Noun

edit

अगिर (agira) stem?

  1. fire
    Synonyms: see Thesaurus:अग्नि

Declension

edit
Masculine a-stem declension of अगिर (agira)
Singular Dual Plural
Nominative अगिरः
agiraḥ
अगिरौ / अगिरा¹
agirau / agirā¹
अगिराः / अगिरासः¹
agirāḥ / agirāsaḥ¹
Vocative अगिर
agira
अगिरौ / अगिरा¹
agirau / agirā¹
अगिराः / अगिरासः¹
agirāḥ / agirāsaḥ¹
Accusative अगिरम्
agiram
अगिरौ / अगिरा¹
agirau / agirā¹
अगिरान्
agirān
Instrumental अगिरेण
agireṇa
अगिराभ्याम्
agirābhyām
अगिरैः / अगिरेभिः¹
agiraiḥ / agirebhiḥ¹
Dative अगिराय
agirāya
अगिराभ्याम्
agirābhyām
अगिरेभ्यः
agirebhyaḥ
Ablative अगिरात्
agirāt
अगिराभ्याम्
agirābhyām
अगिरेभ्यः
agirebhyaḥ
Genitive अगिरस्य
agirasya
अगिरयोः
agirayoḥ
अगिराणाम्
agirāṇām
Locative अगिरे
agire
अगिरयोः
agirayoḥ
अगिरेषु
agireṣu
Notes
  • ¹Vedic

Descendants

edit
  • Malayalam: അഗിരം (agiraṁ)

References

edit
  • Apte, Macdonell (2022) “अगिरः”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]