अङ्कित

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

अङ्क (aṅka, mark) +‎ -इत (-ita)

Pronunciation

edit

Adjective

edit

अङ्कित (aṅkita) stem

  1. marked

Declension

edit
Masculine a-stem declension of अङ्कित (aṅkita)
Singular Dual Plural
Nominative अङ्कितः
aṅkitaḥ
अङ्कितौ / अङ्किता¹
aṅkitau / aṅkitā¹
अङ्किताः / अङ्कितासः¹
aṅkitāḥ / aṅkitāsaḥ¹
Vocative अङ्कित
aṅkita
अङ्कितौ / अङ्किता¹
aṅkitau / aṅkitā¹
अङ्किताः / अङ्कितासः¹
aṅkitāḥ / aṅkitāsaḥ¹
Accusative अङ्कितम्
aṅkitam
अङ्कितौ / अङ्किता¹
aṅkitau / aṅkitā¹
अङ्कितान्
aṅkitān
Instrumental अङ्कितेन
aṅkitena
अङ्किताभ्याम्
aṅkitābhyām
अङ्कितैः / अङ्कितेभिः¹
aṅkitaiḥ / aṅkitebhiḥ¹
Dative अङ्किताय
aṅkitāya
अङ्किताभ्याम्
aṅkitābhyām
अङ्कितेभ्यः
aṅkitebhyaḥ
Ablative अङ्कितात्
aṅkitāt
अङ्किताभ्याम्
aṅkitābhyām
अङ्कितेभ्यः
aṅkitebhyaḥ
Genitive अङ्कितस्य
aṅkitasya
अङ्कितयोः
aṅkitayoḥ
अङ्कितानाम्
aṅkitānām
Locative अङ्किते
aṅkite
अङ्कितयोः
aṅkitayoḥ
अङ्कितेषु
aṅkiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अङ्किता (aṅkitā)
Singular Dual Plural
Nominative अङ्किता
aṅkitā
अङ्किते
aṅkite
अङ्किताः
aṅkitāḥ
Vocative अङ्किते
aṅkite
अङ्किते
aṅkite
अङ्किताः
aṅkitāḥ
Accusative अङ्किताम्
aṅkitām
अङ्किते
aṅkite
अङ्किताः
aṅkitāḥ
Instrumental अङ्कितया / अङ्किता¹
aṅkitayā / aṅkitā¹
अङ्किताभ्याम्
aṅkitābhyām
अङ्किताभिः
aṅkitābhiḥ
Dative अङ्कितायै
aṅkitāyai
अङ्किताभ्याम्
aṅkitābhyām
अङ्किताभ्यः
aṅkitābhyaḥ
Ablative अङ्कितायाः / अङ्कितायै²
aṅkitāyāḥ / aṅkitāyai²
अङ्किताभ्याम्
aṅkitābhyām
अङ्किताभ्यः
aṅkitābhyaḥ
Genitive अङ्कितायाः / अङ्कितायै²
aṅkitāyāḥ / aṅkitāyai²
अङ्कितयोः
aṅkitayoḥ
अङ्कितानाम्
aṅkitānām
Locative अङ्कितायाम्
aṅkitāyām
अङ्कितयोः
aṅkitayoḥ
अङ्कितासु
aṅkitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अङ्कित (aṅkita)
Singular Dual Plural
Nominative अङ्कितम्
aṅkitam
अङ्किते
aṅkite
अङ्कितानि / अङ्किता¹
aṅkitāni / aṅkitā¹
Vocative अङ्कित
aṅkita
अङ्किते
aṅkite
अङ्कितानि / अङ्किता¹
aṅkitāni / aṅkitā¹
Accusative अङ्कितम्
aṅkitam
अङ्किते
aṅkite
अङ्कितानि / अङ्किता¹
aṅkitāni / aṅkitā¹
Instrumental अङ्कितेन
aṅkitena
अङ्किताभ्याम्
aṅkitābhyām
अङ्कितैः / अङ्कितेभिः¹
aṅkitaiḥ / aṅkitebhiḥ¹
Dative अङ्किताय
aṅkitāya
अङ्किताभ्याम्
aṅkitābhyām
अङ्कितेभ्यः
aṅkitebhyaḥ
Ablative अङ्कितात्
aṅkitāt
अङ्किताभ्याम्
aṅkitābhyām
अङ्कितेभ्यः
aṅkitebhyaḥ
Genitive अङ्कितस्य
aṅkitasya
अङ्कितयोः
aṅkitayoḥ
अङ्कितानाम्
aṅkitānām
Locative अङ्किते
aṅkite
अङ्कितयोः
aṅkitayoḥ
अङ्कितेषु
aṅkiteṣu
Notes
  • ¹Vedic

Descendants

edit
  • Pali: aṅkita
  • Prakrit: 𑀅𑀁𑀓𑀺𑀅 (aṃkia)

Borrowed terms

Tatsama:

References

edit