Nepali

edit

Pronunciation

edit

Noun

edit

अञ्चल (añcal)

  1. anchal; administrative zone of Nepal

Sanskrit

edit

Etymology

edit

अञ् () +‎ अल (ala).

Pronunciation

edit

Noun

edit

अञ्चल (añcala) stemm

  1. border, hem; corner

Declension

edit
Masculine a-stem declension of अञ्चल
singular dual plural
nominative अञ्चलः (añcalaḥ) अञ्चलौ (añcalau)
अञ्चला¹ (añcalā¹)
अञ्चलाः (añcalāḥ)
अञ्चलासः¹ (añcalāsaḥ¹)
vocative अञ्चल (añcala) अञ्चलौ (añcalau)
अञ्चला¹ (añcalā¹)
अञ्चलाः (añcalāḥ)
अञ्चलासः¹ (añcalāsaḥ¹)
accusative अञ्चलम् (añcalam) अञ्चलौ (añcalau)
अञ्चला¹ (añcalā¹)
अञ्चलान् (añcalān)
instrumental अञ्चलेन (añcalena) अञ्चलाभ्याम् (añcalābhyām) अञ्चलैः (añcalaiḥ)
अञ्चलेभिः¹ (añcalebhiḥ¹)
dative अञ्चलाय (añcalāya) अञ्चलाभ्याम् (añcalābhyām) अञ्चलेभ्यः (añcalebhyaḥ)
ablative अञ्चलात् (añcalāt) अञ्चलाभ्याम् (añcalābhyām) अञ्चलेभ्यः (añcalebhyaḥ)
genitive अञ्चलस्य (añcalasya) अञ्चलयोः (añcalayoḥ) अञ्चलानाम् (añcalānām)
locative अञ्चले (añcale) अञ्चलयोः (añcalayoḥ) अञ्चलेषु (añcaleṣu)
  • ¹Vedic

Descendants

edit

References

edit
  • Arthur Anthony Macdonell (1893) “अञ्चल”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • Turner, Ralph Lilley (1969–1985) “añcala”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press