अत्यद्भुत

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From अति (ati) +‎ अद्भुत (adbhuta).

Pronunciation

edit

Adjective

edit

अत्यद्भुत (atyadbhuta) stem

  1. very wonderful

Declension

edit
Masculine a-stem declension of अत्यद्भुत (atyadbhuta)
Singular Dual Plural
Nominative अत्यद्भुतः
atyadbhutaḥ
अत्यद्भुतौ / अत्यद्भुता¹
atyadbhutau / atyadbhutā¹
अत्यद्भुताः / अत्यद्भुतासः¹
atyadbhutāḥ / atyadbhutāsaḥ¹
Vocative अत्यद्भुत
atyadbhuta
अत्यद्भुतौ / अत्यद्भुता¹
atyadbhutau / atyadbhutā¹
अत्यद्भुताः / अत्यद्भुतासः¹
atyadbhutāḥ / atyadbhutāsaḥ¹
Accusative अत्यद्भुतम्
atyadbhutam
अत्यद्भुतौ / अत्यद्भुता¹
atyadbhutau / atyadbhutā¹
अत्यद्भुतान्
atyadbhutān
Instrumental अत्यद्भुतेन
atyadbhutena
अत्यद्भुताभ्याम्
atyadbhutābhyām
अत्यद्भुतैः / अत्यद्भुतेभिः¹
atyadbhutaiḥ / atyadbhutebhiḥ¹
Dative अत्यद्भुताय
atyadbhutāya
अत्यद्भुताभ्याम्
atyadbhutābhyām
अत्यद्भुतेभ्यः
atyadbhutebhyaḥ
Ablative अत्यद्भुतात्
atyadbhutāt
अत्यद्भुताभ्याम्
atyadbhutābhyām
अत्यद्भुतेभ्यः
atyadbhutebhyaḥ
Genitive अत्यद्भुतस्य
atyadbhutasya
अत्यद्भुतयोः
atyadbhutayoḥ
अत्यद्भुतानाम्
atyadbhutānām
Locative अत्यद्भुते
atyadbhute
अत्यद्भुतयोः
atyadbhutayoḥ
अत्यद्भुतेषु
atyadbhuteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अत्यद्भुता (atyadbhutā)
Singular Dual Plural
Nominative अत्यद्भुता
atyadbhutā
अत्यद्भुते
atyadbhute
अत्यद्भुताः
atyadbhutāḥ
Vocative अत्यद्भुते
atyadbhute
अत्यद्भुते
atyadbhute
अत्यद्भुताः
atyadbhutāḥ
Accusative अत्यद्भुताम्
atyadbhutām
अत्यद्भुते
atyadbhute
अत्यद्भुताः
atyadbhutāḥ
Instrumental अत्यद्भुतया / अत्यद्भुता¹
atyadbhutayā / atyadbhutā¹
अत्यद्भुताभ्याम्
atyadbhutābhyām
अत्यद्भुताभिः
atyadbhutābhiḥ
Dative अत्यद्भुतायै
atyadbhutāyai
अत्यद्भुताभ्याम्
atyadbhutābhyām
अत्यद्भुताभ्यः
atyadbhutābhyaḥ
Ablative अत्यद्भुतायाः / अत्यद्भुतायै²
atyadbhutāyāḥ / atyadbhutāyai²
अत्यद्भुताभ्याम्
atyadbhutābhyām
अत्यद्भुताभ्यः
atyadbhutābhyaḥ
Genitive अत्यद्भुतायाः / अत्यद्भुतायै²
atyadbhutāyāḥ / atyadbhutāyai²
अत्यद्भुतयोः
atyadbhutayoḥ
अत्यद्भुतानाम्
atyadbhutānām
Locative अत्यद्भुतायाम्
atyadbhutāyām
अत्यद्भुतयोः
atyadbhutayoḥ
अत्यद्भुतासु
atyadbhutāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अत्यद्भुत (atyadbhuta)
Singular Dual Plural
Nominative अत्यद्भुतम्
atyadbhutam
अत्यद्भुते
atyadbhute
अत्यद्भुतानि / अत्यद्भुता¹
atyadbhutāni / atyadbhutā¹
Vocative अत्यद्भुत
atyadbhuta
अत्यद्भुते
atyadbhute
अत्यद्भुतानि / अत्यद्भुता¹
atyadbhutāni / atyadbhutā¹
Accusative अत्यद्भुतम्
atyadbhutam
अत्यद्भुते
atyadbhute
अत्यद्भुतानि / अत्यद्भुता¹
atyadbhutāni / atyadbhutā¹
Instrumental अत्यद्भुतेन
atyadbhutena
अत्यद्भुताभ्याम्
atyadbhutābhyām
अत्यद्भुतैः / अत्यद्भुतेभिः¹
atyadbhutaiḥ / atyadbhutebhiḥ¹
Dative अत्यद्भुताय
atyadbhutāya
अत्यद्भुताभ्याम्
atyadbhutābhyām
अत्यद्भुतेभ्यः
atyadbhutebhyaḥ
Ablative अत्यद्भुतात्
atyadbhutāt
अत्यद्भुताभ्याम्
atyadbhutābhyām
अत्यद्भुतेभ्यः
atyadbhutebhyaḥ
Genitive अत्यद्भुतस्य
atyadbhutasya
अत्यद्भुतयोः
atyadbhutayoḥ
अत्यद्भुतानाम्
atyadbhutānām
Locative अत्यद्भुते
atyadbhute
अत्यद्भुतयोः
atyadbhutayoḥ
अत्यद्भुतेषु
atyadbhuteṣu
Notes
  • ¹Vedic

Descendants

edit