अद्भुत

Hindi

edit

Etymology

edit

Borrowed from Sanskrit अद्भुत (adbhuta, supernatural).

Pronunciation

edit
  • (Delhi) IPA(key): /əd̪.bʱʊt̪/, [ɐd̪.bʱʊt̪]
  • Audio:(file)

Adjective

edit

अद्भुत (adbhut) (indeclinable, Urdu spelling ادبھت)

  1. fantastic, marvellous, astonishing

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From अ- (a-, not, a-) +‎ द्भुत (dbhuta, harmed), the latter a past participle form of दभ् (dabh, to harm, deceive), literally "not able to be harmed". Not from अत्- (at-, prefix indicating surprise) +‎ भुत (bhuta, (no definition given)), despite Monier-Williams.

Pronunciation

edit

Adjective

edit

अद्भुत (adbhuta) stem

  1. extraordinary, supernatural, wonderful, marvelous

Declension

edit
Masculine a-stem declension of अद्भुत (adbhuta)
Singular Dual Plural
Nominative अद्भुतः
adbhutaḥ
अद्भुतौ / अद्भुता¹
adbhutau / adbhutā¹
अद्भुताः / अद्भुतासः¹
adbhutāḥ / adbhutāsaḥ¹
Vocative अद्भुत
adbhuta
अद्भुतौ / अद्भुता¹
adbhutau / adbhutā¹
अद्भुताः / अद्भुतासः¹
adbhutāḥ / adbhutāsaḥ¹
Accusative अद्भुतम्
adbhutam
अद्भुतौ / अद्भुता¹
adbhutau / adbhutā¹
अद्भुतान्
adbhutān
Instrumental अद्भुतेन
adbhutena
अद्भुताभ्याम्
adbhutābhyām
अद्भुतैः / अद्भुतेभिः¹
adbhutaiḥ / adbhutebhiḥ¹
Dative अद्भुताय
adbhutāya
अद्भुताभ्याम्
adbhutābhyām
अद्भुतेभ्यः
adbhutebhyaḥ
Ablative अद्भुतात्
adbhutāt
अद्भुताभ्याम्
adbhutābhyām
अद्भुतेभ्यः
adbhutebhyaḥ
Genitive अद्भुतस्य
adbhutasya
अद्भुतयोः
adbhutayoḥ
अद्भुतानाम्
adbhutānām
Locative अद्भुते
adbhute
अद्भुतयोः
adbhutayoḥ
अद्भुतेषु
adbhuteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अद्भुता (adbhutā)
Singular Dual Plural
Nominative अद्भुता
adbhutā
अद्भुते
adbhute
अद्भुताः
adbhutāḥ
Vocative अद्भुते
adbhute
अद्भुते
adbhute
अद्भुताः
adbhutāḥ
Accusative अद्भुताम्
adbhutām
अद्भुते
adbhute
अद्भुताः
adbhutāḥ
Instrumental अद्भुतया / अद्भुता¹
adbhutayā / adbhutā¹
अद्भुताभ्याम्
adbhutābhyām
अद्भुताभिः
adbhutābhiḥ
Dative अद्भुतायै
adbhutāyai
अद्भुताभ्याम्
adbhutābhyām
अद्भुताभ्यः
adbhutābhyaḥ
Ablative अद्भुतायाः / अद्भुतायै²
adbhutāyāḥ / adbhutāyai²
अद्भुताभ्याम्
adbhutābhyām
अद्भुताभ्यः
adbhutābhyaḥ
Genitive अद्भुतायाः / अद्भुतायै²
adbhutāyāḥ / adbhutāyai²
अद्भुतयोः
adbhutayoḥ
अद्भुतानाम्
adbhutānām
Locative अद्भुतायाम्
adbhutāyām
अद्भुतयोः
adbhutayoḥ
अद्भुतासु
adbhutāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अद्भुत (adbhuta)
Singular Dual Plural
Nominative अद्भुतम्
adbhutam
अद्भुते
adbhute
अद्भुतानि / अद्भुता¹
adbhutāni / adbhutā¹
Vocative अद्भुत
adbhuta
अद्भुते
adbhute
अद्भुतानि / अद्भुता¹
adbhutāni / adbhutā¹
Accusative अद्भुतम्
adbhutam
अद्भुते
adbhute
अद्भुतानि / अद्भुता¹
adbhutāni / adbhutā¹
Instrumental अद्भुतेन
adbhutena
अद्भुताभ्याम्
adbhutābhyām
अद्भुतैः / अद्भुतेभिः¹
adbhutaiḥ / adbhutebhiḥ¹
Dative अद्भुताय
adbhutāya
अद्भुताभ्याम्
adbhutābhyām
अद्भुतेभ्यः
adbhutebhyaḥ
Ablative अद्भुतात्
adbhutāt
अद्भुताभ्याम्
adbhutābhyām
अद्भुतेभ्यः
adbhutebhyaḥ
Genitive अद्भुतस्य
adbhutasya
अद्भुतयोः
adbhutayoḥ
अद्भुतानाम्
adbhutānām
Locative अद्भुते
adbhute
अद्भुतयोः
adbhutayoḥ
अद्भुतेषु
adbhuteṣu
Notes
  • ¹Vedic

Noun

edit

अद्भुत (adbhuta) stemm

  1. the marvelous (in style)
  2. surprise
  3. name of the Indra of the ninth Manvantara

Declension

edit
Masculine a-stem declension of अद्भुत (adbhuta)
Singular Dual Plural
Nominative अद्भुतः
adbhutaḥ
अद्भुतौ / अद्भुता¹
adbhutau / adbhutā¹
अद्भुताः / अद्भुतासः¹
adbhutāḥ / adbhutāsaḥ¹
Vocative अद्भुत
adbhuta
अद्भुतौ / अद्भुता¹
adbhutau / adbhutā¹
अद्भुताः / अद्भुतासः¹
adbhutāḥ / adbhutāsaḥ¹
Accusative अद्भुतम्
adbhutam
अद्भुतौ / अद्भुता¹
adbhutau / adbhutā¹
अद्भुतान्
adbhutān
Instrumental अद्भुतेन
adbhutena
अद्भुताभ्याम्
adbhutābhyām
अद्भुतैः / अद्भुतेभिः¹
adbhutaiḥ / adbhutebhiḥ¹
Dative अद्भुताय
adbhutāya
अद्भुताभ्याम्
adbhutābhyām
अद्भुतेभ्यः
adbhutebhyaḥ
Ablative अद्भुतात्
adbhutāt
अद्भुताभ्याम्
adbhutābhyām
अद्भुतेभ्यः
adbhutebhyaḥ
Genitive अद्भुतस्य
adbhutasya
अद्भुतयोः
adbhutayoḥ
अद्भुतानाम्
adbhutānām
Locative अद्भुते
adbhute
अद्भुतयोः
adbhutayoḥ
अद्भुतेषु
adbhuteṣu
Notes
  • ¹Vedic

Noun

edit

अद्भुत (adbhuta) stemn

  1. a marvel, a wonder, a prodigy

Declension

edit
Neuter a-stem declension of अद्भुत (adbhuta)
Singular Dual Plural
Nominative अद्भुतम्
adbhutam
अद्भुते
adbhute
अद्भुतानि / अद्भुता¹
adbhutāni / adbhutā¹
Vocative अद्भुत
adbhuta
अद्भुते
adbhute
अद्भुतानि / अद्भुता¹
adbhutāni / adbhutā¹
Accusative अद्भुतम्
adbhutam
अद्भुते
adbhute
अद्भुतानि / अद्भुता¹
adbhutāni / adbhutā¹
Instrumental अद्भुतेन
adbhutena
अद्भुताभ्याम्
adbhutābhyām
अद्भुतैः / अद्भुतेभिः¹
adbhutaiḥ / adbhutebhiḥ¹
Dative अद्भुताय
adbhutāya
अद्भुताभ्याम्
adbhutābhyām
अद्भुतेभ्यः
adbhutebhyaḥ
Ablative अद्भुतात्
adbhutāt
अद्भुताभ्याम्
adbhutābhyām
अद्भुतेभ्यः
adbhutebhyaḥ
Genitive अद्भुतस्य
adbhutasya
अद्भुतयोः
adbhutayoḥ
अद्भुतानाम्
adbhutānām
Locative अद्भुते
adbhute
अद्भुतयोः
adbhutayoḥ
अद्भुतेषु
adbhuteṣu
Notes
  • ¹Vedic

References

edit
  • Monier Williams (1899) “अद्भुत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 12/1, 19/1.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 64