Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Inherited from Proto-Indo-Aryan *HádaHt, from Proto-Indo-Iranian *HádaHt, from Proto-Indo-European *déh₃t, aorist of *deh₃- (to give).

Pronunciation

edit

Verb

edit

अदात् (ádāt) third-singular indicative (aorist, root दा)

  1. aorist of दा (): gave

Conjugation

edit
Aorist: अदात् (ádāt), अदित (ádita)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदात्
ádāt
अदाताम्
ádātām
अदुः
áduḥ
अदित
ádita
अदाताम्
ádātām
अदत
ádata
Second अदाः
ádāḥ
अदातम्
ádātam
अदात
ádāta
अदिथाः
ádithāḥ
अदाथाम्
ádāthām
अदिध्वम्
ádidhvam
First अदाम्
ádām
अदाव
ádāva
अदाम
ádāma
अदि
ádi
अदिवहि
ádivahi
अदिमहि
ádimahi
Injunctive
Third दात्
dā́t
दाताम्
dā́tām
दुः
dúḥ
दित
ditá
दाताम्
dā́tām
दन्त
dánta
Second दाः
dā́ḥ
दातम्
dā́tam
दात
dā́ta
दिथाः
dithā́ḥ
दाथाम्
dā́thām
दिध्वम्
didhvám
First दाम्
dā́m
दाव
dā́va
दाम
dā́ma
दि
दिवहि
diváhi
दिमहि
dimáhi
Subjunctive
Third दात् / दाति
dā́t / dā́ti
दातः
dā́taḥ
दान् / दान्ति
dā́n / dā́nti
दाते / दातै
dā́te / dā́tai
दैते
daíte
दान्त
dā́nta
Second दाः / दासि
dā́ḥ / dā́si
दाथः
dā́thaḥ
दाथ
dā́tha
दासे / दासै
dā́se / dā́sai
दैथे
daíthe
दाध्वे / दाध्वै
dā́dhve / dā́dhvai
First दानि
dā́ni
दाव
dā́va
दाम
dā́ma
दै
daí
दावहै
dā́vahai
दामहे / दामहै
dā́mahe / dā́mahai
Notes
  • The mediopassive root-aorist and the subjunctive are only used in Vedic Sanskrit.