Hindi

edit

Etymology

edit

From Sanskrit अधर (adhara, lip).

Pronunciation

edit
  • (Delhi) IPA(key): /ə.d̪ʱəɾ/, [ɐ.d̪ʱɐɾ]

Noun

edit

अधर (adharm

  1. (anatomy) lower lip

Adjective

edit

अधर (adhar)

  1. lower, inferior, below

Declension

edit
Declension of अधर (masc cons-stem)
singular plural
direct अधर
adhar
अधर
adhar
oblique अधर
adhar
अधरों
adharõ
vocative अधर
adhar
अधरो
adharo

Further reading

edit

Sanskrit

edit

Alternative forms

edit

Etymology

edit

From Proto-Indo-Aryan *Hadʰáras, from Proto-Indo-Iranian *Hadʰáras, from Proto-Indo-European *(h₁)n̥dʰér-o-s, from *(h₁)n̥dʰér(i) (low; under). Cognate with Latin īnferus, Old English under (whence English under). The accent shift is irregular.

Pronunciation

edit

Adjective

edit

अधर (ádhara) stem

  1. low; tending downwards
  2. lower, inferior, vile

Declension

edit
Masculine a-stem declension of अधर
singular dual plural
nominative अधरः (ádharaḥ) अधरौ (ádharau)
अधरा¹ (ádharā¹)
अधराः (ádharāḥ)
अधरासः¹ (ádharāsaḥ¹)
accusative अधरम् (ádharam) अधरौ (ádharau)
अधरा¹ (ádharā¹)
अधरान् (ádharān)
instrumental अधरेण (ádhareṇa) अधराभ्याम् (ádharābhyām) अधरैः (ádharaiḥ)
अधरेभिः¹ (ádharebhiḥ¹)
dative अधराय (ádharāya) अधराभ्याम् (ádharābhyām) अधरेभ्यः (ádharebhyaḥ)
ablative अधरात् (ádharāt) अधराभ्याम् (ádharābhyām) अधरेभ्यः (ádharebhyaḥ)
genitive अधरस्य (ádharasya) अधरयोः (ádharayoḥ) अधराणाम् (ádharāṇām)
locative अधरे (ádhare) अधरयोः (ádharayoḥ) अधरेषु (ádhareṣu)
vocative अधर (ádhara) अधरौ (ádharau)
अधरा¹ (ádharā¹)
अधराः (ádharāḥ)
अधरासः¹ (ádharāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अधरा
singular dual plural
nominative अधरा (ádharā) अधरे (ádhare) अधराः (ádharāḥ)
accusative अधराम् (ádharām) अधरे (ádhare) अधराः (ádharāḥ)
instrumental अधरया (ádharayā)
अधरा¹ (ádharā¹)
अधराभ्याम् (ádharābhyām) अधराभिः (ádharābhiḥ)
dative अधरायै (ádharāyai) अधराभ्याम् (ádharābhyām) अधराभ्यः (ádharābhyaḥ)
ablative अधरायाः (ádharāyāḥ)
अधरायै² (ádharāyai²)
अधराभ्याम् (ádharābhyām) अधराभ्यः (ádharābhyaḥ)
genitive अधरायाः (ádharāyāḥ)
अधरायै² (ádharāyai²)
अधरयोः (ádharayoḥ) अधराणाम् (ádharāṇām)
locative अधरायाम् (ádharāyām) अधरयोः (ádharayoḥ) अधरासु (ádharāsu)
vocative अधरे (ádhare) अधरे (ádhare) अधराः (ádharāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अधर
singular dual plural
nominative अधरम् (ádharam) अधरे (ádhare) अधराणि (ádharāṇi)
अधरा¹ (ádharā¹)
accusative अधरम् (ádharam) अधरे (ádhare) अधराणि (ádharāṇi)
अधरा¹ (ádharā¹)
instrumental अधरेण (ádhareṇa) अधराभ्याम् (ádharābhyām) अधरैः (ádharaiḥ)
अधरेभिः¹ (ádharebhiḥ¹)
dative अधराय (ádharāya) अधराभ्याम् (ádharābhyām) अधरेभ्यः (ádharebhyaḥ)
ablative अधरात् (ádharāt) अधराभ्याम् (ádharābhyām) अधरेभ्यः (ádharebhyaḥ)
genitive अधरस्य (ádharasya) अधरयोः (ádharayoḥ) अधराणाम् (ádharāṇām)
locative अधरे (ádhare) अधरयोः (ádharayoḥ) अधरेषु (ádhareṣu)
vocative अधर (ádhara) अधरे (ádhare) अधराणि (ádharāṇi)
अधरा¹ (ádharā¹)
  • ¹Vedic

Noun

edit

अधर (ádhara) stemm

  1. (anatomy) the lower lip, the lip

Declension

edit
Masculine a-stem declension of अधर
singular dual plural
nominative अधरः (ádharaḥ) अधरौ (ádharau)
अधरा¹ (ádharā¹)
अधराः (ádharāḥ)
अधरासः¹ (ádharāsaḥ¹)
accusative अधरम् (ádharam) अधरौ (ádharau)
अधरा¹ (ádharā¹)
अधरान् (ádharān)
instrumental अधरेण (ádhareṇa) अधराभ्याम् (ádharābhyām) अधरैः (ádharaiḥ)
अधरेभिः¹ (ádharebhiḥ¹)
dative अधराय (ádharāya) अधराभ्याम् (ádharābhyām) अधरेभ्यः (ádharebhyaḥ)
ablative अधरात् (ádharāt) अधराभ्याम् (ádharābhyām) अधरेभ्यः (ádharebhyaḥ)
genitive अधरस्य (ádharasya) अधरयोः (ádharayoḥ) अधराणाम् (ádharāṇām)
locative अधरे (ádhare) अधरयोः (ádharayoḥ) अधरेषु (ádhareṣu)
vocative अधर (ádhara) अधरौ (ádharau)
अधरा¹ (ádharā¹)
अधराः (ádharāḥ)
अधरासः¹ (ádharāsaḥ¹)
  • ¹Vedic